| KaiNigh, 2, 32.1 | 
	| lelī lelītako gandho gandhāśmā pītagandhakaḥ / | Kontext | 
	| MPālNigh, 4, 21.1 | 
	| gandhakaḥ saugandhako lekhī gandhāśmā gandhapītakaḥ / | Kontext | 
	| RArṇ, 12, 271.1 | 
	| rasagandhāśmarasakaṃ tutthaṃ daradamākṣikam / | Kontext | 
	| RājNigh, 13, 67.1 | 
	| gandhako gandhapāṣāṇo gandhāśmā gandhamodanaḥ / | Kontext | 
	| RCint, 3, 156.1 | 
	| daradaguṭikāś candrakṣodair nirantaram āvṛtās taraṇikanakaiḥ kiṃvā gandhāśmanā saha bhūriṇā / | Kontext | 
	| RCint, 8, 244.1 | 
	| elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram / | Kontext | 
	| RCūM, 10, 76.1 | 
	| lakucadravagandhāśmaṭaṅkaṇena samanvitam / | Kontext | 
	| RCūM, 10, 88.2 | 
	| gandhāśmalakucābhyāṃ sa mriyate daśabhiḥ puṭaiḥ // | Kontext | 
	| RCūM, 11, 1.1 | 
	| gandhāśmatālatuvarīkunaṭīsauvīrakaṅkuṣṭhakhecaragairikanāmadheyāḥ / | Kontext | 
	| RCūM, 11, 5.1 | 
	| gandhāśmātirasāyanaḥ samadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadadrudamano dīptānalaḥ pācanaḥ / | Kontext | 
	| RCūM, 11, 10.2 | 
	| iti śuddho hi gandhāśmā nāgajāṃ vikṛtiṃ tyajet // | Kontext | 
	| RCūM, 14, 60.1 | 
	| vilipya lakucadrāvapiṣṭagandhāśmapaṅkataḥ / | Kontext | 
	| RCūM, 14, 117.1 | 
	| matsyākṣīkṣīragandhāśmapiṣṭaṃ veti tadāyasam / | Kontext | 
	| RCūM, 5, 66.1 | 
	| śilātālakagandhāśmajāraṇāya prakīrtitam / | Kontext | 
	| RHT, 10, 9.2 | 
	| gandhāśmano'pi tadvatkāryaṃ yatnena mṛdubhāvam // | Kontext | 
	| RPSudh, 5, 72.1 | 
	| gaṃdhāśmaṭaṃkaṇābhyāṃ ca lakucadrāvamarditam / | Kontext | 
	| RPSudh, 5, 82.2 | 
	| gaṃdhāśmabījapūrābhyāṃ piṣṭaṃ tacchrāvasaṃpuṭe // | Kontext | 
	| RPSudh, 5, 94.2 | 
	| gaṃdhāśmaniṃbukadrāvair marditaḥ puṭito mṛtim / | Kontext | 
	| RRS, 2, 93.0 | 
	| gandhāśmalakucāmlaiśca mriyate daśabhiḥ puṭaiḥ // | Kontext | 
	| RRS, 2, 125.1 | 
	| lakucadrāvagandhāśmaṭaṅkaṇena samanvitam / | Kontext | 
	| RRS, 3, 1.1 | 
	| gandhāśmagairikāsīsakāṅkṣītālaśilāñjanam / | Kontext | 
	| RRS, 3, 17.1 | 
	| gandhāśmātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇo mataḥ kaṇḍūkuṣṭhavisarpadadrudalano dīptānalaḥ pācanaḥ / | Kontext | 
	| RRS, 3, 23.1 | 
	| iti śuddho hi gandhāśmā nāpathyairvikṛtiṃ vrajet / | Kontext | 
	| RRS, 5, 131.2 | 
	| pacettulyena vā tāpyagandhāśmaharatejasā // | Kontext |