| KaiNigh, 2, 32.1 |
| lelī lelītako gandho gandhāśmā pītagandhakaḥ / | Kontext |
| MPālNigh, 4, 21.1 |
| gandhakaḥ saugandhako lekhī gandhāśmā gandhapītakaḥ / | Kontext |
| RArṇ, 12, 271.1 |
| rasagandhāśmarasakaṃ tutthaṃ daradamākṣikam / | Kontext |
| RājNigh, 13, 67.1 |
| gandhako gandhapāṣāṇo gandhāśmā gandhamodanaḥ / | Kontext |
| RCint, 3, 156.1 |
| daradaguṭikāś candrakṣodair nirantaram āvṛtās taraṇikanakaiḥ kiṃvā gandhāśmanā saha bhūriṇā / | Kontext |
| RCint, 8, 244.1 |
| elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram / | Kontext |
| RCūM, 10, 76.1 |
| lakucadravagandhāśmaṭaṅkaṇena samanvitam / | Kontext |
| RCūM, 10, 88.2 |
| gandhāśmalakucābhyāṃ sa mriyate daśabhiḥ puṭaiḥ // | Kontext |
| RCūM, 11, 1.1 |
| gandhāśmatālatuvarīkunaṭīsauvīrakaṅkuṣṭhakhecaragairikanāmadheyāḥ / | Kontext |
| RCūM, 11, 5.1 |
| gandhāśmātirasāyanaḥ samadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadadrudamano dīptānalaḥ pācanaḥ / | Kontext |
| RCūM, 11, 10.2 |
| iti śuddho hi gandhāśmā nāgajāṃ vikṛtiṃ tyajet // | Kontext |
| RCūM, 14, 60.1 |
| vilipya lakucadrāvapiṣṭagandhāśmapaṅkataḥ / | Kontext |
| RCūM, 14, 117.1 |
| matsyākṣīkṣīragandhāśmapiṣṭaṃ veti tadāyasam / | Kontext |
| RCūM, 5, 66.1 |
| śilātālakagandhāśmajāraṇāya prakīrtitam / | Kontext |
| RHT, 10, 9.2 |
| gandhāśmano'pi tadvatkāryaṃ yatnena mṛdubhāvam // | Kontext |
| RPSudh, 5, 72.1 |
| gaṃdhāśmaṭaṃkaṇābhyāṃ ca lakucadrāvamarditam / | Kontext |
| RPSudh, 5, 82.2 |
| gaṃdhāśmabījapūrābhyāṃ piṣṭaṃ tacchrāvasaṃpuṭe // | Kontext |
| RPSudh, 5, 94.2 |
| gaṃdhāśmaniṃbukadrāvair marditaḥ puṭito mṛtim / | Kontext |
| RRS, 2, 93.0 |
| gandhāśmalakucāmlaiśca mriyate daśabhiḥ puṭaiḥ // | Kontext |
| RRS, 2, 125.1 |
| lakucadrāvagandhāśmaṭaṅkaṇena samanvitam / | Kontext |
| RRS, 3, 1.1 |
| gandhāśmagairikāsīsakāṅkṣītālaśilāñjanam / | Kontext |
| RRS, 3, 17.1 |
| gandhāśmātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇo mataḥ kaṇḍūkuṣṭhavisarpadadrudalano dīptānalaḥ pācanaḥ / | Kontext |
| RRS, 3, 23.1 |
| iti śuddho hi gandhāśmā nāpathyairvikṛtiṃ vrajet / | Kontext |
| RRS, 5, 131.2 |
| pacettulyena vā tāpyagandhāśmaharatejasā // | Kontext |