| ÅK, 1, 25, 11.1 |
| sagandhe likucadrāve nirgataṃ varalohakam / | Kontext |
| BhPr, 2, 3, 168.3 |
| tataḥ sa pāvakadrāvaiḥ svinnaḥ syādatidīptimān // | Kontext |
| BhPr, 2, 3, 237.1 |
| tataḥ pacecca taddrāvairdolāyantre dinaṃ sudhīḥ / | Kontext |
| RAdhy, 1, 106.1 |
| taddrāvair mardayet sūtaṃ yathā pūrvoditaṃ kramāt / | Kontext |
| RCint, 3, 10.2 |
| kṛṣṇadhattūrakadrāvaiś cāñcalyavinivṛttaye // | Kontext |
| RCint, 3, 38.1 |
| athavā citrakadrāvaiḥ kāñjike tridinaṃ pacet / | Kontext |
| RCint, 3, 60.2 |
| tadvajjambīrajadrāvair dinaikaṃ dhūmasārakam // | Kontext |
| RCint, 6, 66.2 |
| dinaikaṃ kanyakādrāvaiḥ ruddhvā gajapuṭe pacet / | Kontext |
| RCint, 7, 71.1 |
| lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / | Kontext |
| RCint, 8, 44.1 |
| bhārṅgīmuṇḍīkāsamardāṭarūṣadrāvair golaṃ pācayecchleṣmanuttyai / | Kontext |
| RCint, 8, 255.2 |
| eteṣāṃ bhāvayeddrāvaiḥ saptavārān pṛthak pṛthak // | Kontext |
| RCūM, 10, 89.1 |
| saṭaṅkalakucadrāvair meṣaśṛṅgasya bhasmanā / | Kontext |
| RCūM, 11, 110.1 |
| saptakṛtvārdrakadrāvairlakucasyāmbunāpi vā / | Kontext |
| RCūM, 12, 56.1 |
| lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / | Kontext |
| RCūM, 14, 60.1 |
| vilipya lakucadrāvapiṣṭagandhāśmapaṅkataḥ / | Kontext |
| RCūM, 15, 39.1 |
| vyoṣasaubhāgyasaṃyuktalakucadrāvamardanāt / | Kontext |
| RCūM, 4, 13.2 |
| sagandhe lakucadrāve nirgataṃ varalohakam // | Kontext |
| RCūM, 4, 42.1 |
| vidyādharākhyayantrasthādārdrakadrāvamarditāt / | Kontext |
| RMañj, 2, 38.2 |
| mardayed bhṛṅgajair drāvair dinaikaṃ vā dhamet punaḥ // | Kontext |
| RMañj, 3, 25.2 |
| trivarṣanāgavallyāśca drāveṇa taṃ prapeṣayet // | Kontext |
| RMañj, 3, 100.2 |
| lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / | Kontext |
| RMañj, 5, 9.1 |
| saṃmardya kāñcanadrāvairdinaṃ kṛtvātha golakam / | Kontext |
| RMañj, 5, 18.2 |
| mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet // | Kontext |
| RMañj, 5, 64.2 |
| dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet / | Kontext |
| RMañj, 6, 43.1 |
| kanyādrāvaiśca saṃbhāvya pratidrāvaistridhā tridhā / | Kontext |
| RMañj, 6, 132.1 |
| dviguñjamārdrakadrāvairdeyaṃ śītodakaṃ punaḥ / | Kontext |
| RMañj, 6, 159.2 |
| tato jayantījambīrabhṛṅgadrāvair vimardayet // | Kontext |
| RMañj, 6, 162.1 |
| kapitthavijayādrāvairbhāvayet saptadhā bhiṣak / | Kontext |
| RMañj, 6, 180.1 |
| māṣaikamārdrakadrāvair lehayed vātanāśanam / | Kontext |
| RMañj, 6, 196.2 |
| tiktakośātakīdrāvairdinaikaṃ mardayed dṛḍham // | Kontext |
| RMañj, 6, 215.2 |
| dinaikamārdrakadrāvairmardya ruddhvā puṭe pacet // | Kontext |
| RMañj, 6, 236.1 |
| mardyaṃ hayārijair drāvaiḥ pratyekaṃ ca dinaṃ dinam / | Kontext |
| RMañj, 6, 272.1 |
| mardayedbhṛṅgajadrāvaiḥ peṣyaṃ śoṣyaṃ punaḥ punaḥ / | Kontext |
| RMañj, 6, 274.2 |
| vandhyākarkoṭakīdrāvai raso mardyo dināvadhi // | Kontext |
| RMañj, 6, 289.1 |
| vimardya kanyakādrāvairnyasetkācamaye ghaṭe / | Kontext |
| RMañj, 6, 297.1 |
| dinaikaṃ śālmalidrāvair mardayitvā vaṭīṃ kṛtām / | Kontext |
| RMañj, 6, 298.1 |
| bhājanaṃ śālmalīdrāvaiḥ pūrṇaṃ yāmadvayaṃ pacet / | Kontext |
| RMañj, 6, 304.2 |
| pūrvadrāvairdinaikaṃ tu kācakupyāṃ nirudhya ca // | Kontext |
| RPSudh, 2, 73.1 |
| mardayennimbukadrāvairdinamekamanāratam / | Kontext |
| RPSudh, 2, 94.1 |
| mardayetkanyakādrāvair dinamekaṃ viśoṣayet / | Kontext |
| RPSudh, 5, 72.1 |
| gaṃdhāśmaṭaṃkaṇābhyāṃ ca lakucadrāvamarditam / | Kontext |
| RPSudh, 5, 73.1 |
| nighṛṣṭaṃ ṭaṃkaṇenaiva nimbūdrāveṇa mūṣayā / | Kontext |
| RPSudh, 5, 94.2 |
| gaṃdhāśmaniṃbukadrāvair marditaḥ puṭito mṛtim / | Kontext |
| RRÅ, R.kh., 2, 27.1 |
| tryahaṃ vimardayed drāvais triṃśaddhaṭṭamahāpuṭe / | Kontext |
| RRÅ, R.kh., 2, 42.1 |
| mardayenmārakadrāvair dinamekaṃ nirantaram / | Kontext |
| RRÅ, R.kh., 3, 14.2 |
| tadvajjambīrajairdrāvair dinaikaṃ dhūmasārakam // | Kontext |
| RRÅ, R.kh., 4, 16.1 |
| jayantyā mardayed drāvair dinaikaṃ tattu golakam / | Kontext |
| RRÅ, R.kh., 4, 43.2 |
| jīrṇe dhustūrakadrāvaiḥ pūrayitvā punaḥ pacet // | Kontext |
| RRÅ, R.kh., 7, 41.1 |
| tataḥ paścāttu taddrāvairdolāyantre dinaṃ sudhīḥ / | Kontext |
| RRÅ, R.kh., 8, 38.1 |
| mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet / | Kontext |
| RRÅ, R.kh., 8, 56.2 |
| saptāṃśena punardagdhaṃ dattvā drāvaiśca peṣayet // | Kontext |
| RRÅ, R.kh., 8, 95.1 |
| pūrvadrāvaiḥ sahāloḍya ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, R.kh., 9, 19.2 |
| ruddhvā rātrau puṭaiḥ pacyād ebhirdrāvaiśca bhāvayet // | Kontext |
| RRÅ, R.kh., 9, 21.1 |
| mṛtpātrasthaṃ kṣiped gharme dantyā drāvaiḥ prapūrayet / | Kontext |
| RRÅ, R.kh., 9, 37.2 |
| bhṛṅgyā drāvaṃ tālamūlī hastikarṇasya mūlakam // | Kontext |
| RRÅ, R.kh., 9, 45.2 |
| dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 11, 16.2 |
| vyastānāṃ vā samastānāṃ drāvaiścaiṣāṃ vimardayet // | Kontext |
| RRÅ, V.kh., 11, 18.1 |
| sarvadrāvair yathāpūrvaṃ ruddhvā ruddhvā vipācayet / | Kontext |
| RRÅ, V.kh., 11, 34.2 |
| pūrvadrāvairghaṭe pūrṇe grāsārthī jāyate rasaḥ // | Kontext |
| RRÅ, V.kh., 12, 17.2 |
| divyauṣadhīgaṇadrāvaṃ sarvaṃ mardyaṃ dināvadhi // | Kontext |
| RRÅ, V.kh., 12, 18.2 |
| punardivyauṣadhīdrāvairmardyaṃ pācyaṃ dināvadhi / | Kontext |
| RRÅ, V.kh., 12, 28.1 |
| yāmaṃ jambīrajairdrāvair mardyaṃ tenaiva lepayet / | Kontext |
| RRÅ, V.kh., 12, 39.2 |
| tridhā ca mūlakadrāvai rambhākandadravaistridhā // | Kontext |
| RRÅ, V.kh., 12, 50.1 |
| śatavāraṃ drutaṃ nāgaṃ muṇḍīdrāve vinikṣipet / | Kontext |
| RRÅ, V.kh., 12, 50.2 |
| tena drāveṇa dhānyābhraṃ marditaṃ saptadhā puṭet / | Kontext |
| RRÅ, V.kh., 12, 52.1 |
| sastanyair bījapūrotthair drāvairbhāvyaṃ dināvadhi / | Kontext |
| RRÅ, V.kh., 13, 3.1 |
| peṭārīmūlajaṃbīradrāvairvāpyaṃ pariplutam / | Kontext |
| RRÅ, V.kh., 14, 39.1 |
| tiktakośātakīdrāvaṃ lāṃgalīdrāvasaṃyutam / | Kontext |
| RRÅ, V.kh., 14, 39.1 |
| tiktakośātakīdrāvaṃ lāṃgalīdrāvasaṃyutam / | Kontext |
| RRÅ, V.kh., 16, 45.2 |
| uddhṛtya mardayedyāmaṃ pūrvadrāvaiḥ samūtrakaiḥ // | Kontext |
| RRÅ, V.kh., 16, 79.1 |
| tato divyauṣadhīdrāvairmarditaṃ nigalena ca / | Kontext |
| RRÅ, V.kh., 16, 85.2 |
| mardyaṃ divyauṣadhīdrāvaistaptakhalve dinatrayam // | Kontext |
| RRÅ, V.kh., 16, 100.1 |
| sarvaṃ divyauṣadhīdrāvairmardayeddivasatrayam / | Kontext |
| RRÅ, V.kh., 17, 11.2 |
| snuhyarkapayasā drāvairmunibhirmardayet tryaham // | Kontext |
| RRÅ, V.kh., 17, 51.2 |
| cūrṇitaṃ bhāvayed drāvairdevadālyudbhavairdinam // | Kontext |
| RRÅ, V.kh., 19, 104.2 |
| muṇḍīdrāvaṃ daśapalaṃ sarvamekatra yojayet // | Kontext |
| RRÅ, V.kh., 19, 113.1 |
| pūrvadrāveṇa tatsarvaṃ peṣitaṃ golakīkṛtam / | Kontext |
| RRÅ, V.kh., 2, 23.2 |
| tatpakvaṃ kāñcanīdrāvaiḥ secayecchuddhimāpnuyāt / | Kontext |
| RRÅ, V.kh., 2, 40.2 |
| pūrvavatpūrvajairdrāvaistadvad ruddhvā ca pācayet // | Kontext |
| RRÅ, V.kh., 2, 49.2 |
| cālayellohadaṇḍena drāvaṃ dattvā punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 20, 5.1 |
| āraṇyamallikādrāvairmūṣāṃ kanyādravaiśca vā / | Kontext |
| RRÅ, V.kh., 20, 8.1 |
| markaṭīmūlajadrāvaiḥ pāradaṃ mardayeddinam / | Kontext |
| RRÅ, V.kh., 20, 23.2 |
| mardyamunmattakadrāvaiḥ khalve yāmacatuṣṭayam // | Kontext |
| RRÅ, V.kh., 20, 25.1 |
| mardyam unmattakadrāvair dṛḍhaṃ yāmacatuṣṭayam / | Kontext |
| RRÅ, V.kh., 20, 87.2 |
| mardyaṃ rudantikādrāvairavicchinnaṃ dinatrayam // | Kontext |
| RRÅ, V.kh., 3, 30.1 |
| kvāthaiḥ kaulatthakaiḥ piṣṭvā tasmindrāve niṣecayet / | Kontext |
| RRÅ, V.kh., 3, 33.1 |
| trivarṣanāgavallyā vā nijadrāvaiḥ prapeṣayet / | Kontext |
| RRÅ, V.kh., 3, 70.2 |
| gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet // | Kontext |
| RRÅ, V.kh., 3, 74.1 |
| bhāvayedbhṛṅgajairdrāvaiḥ saptāham ātape khare / | Kontext |
| RRÅ, V.kh., 3, 84.1 |
| dvayaṃ jambīrajair drāvaiḥ kṣālayetkāñjikaistathā / | Kontext |
| RRÅ, V.kh., 3, 117.2 |
| pūrvadrāvaistu yāmaikaṃ ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 4, 23.1 |
| tridhā jambīrajairdrāvairhaṃsapādyāśca saptadhā / | Kontext |
| RRÅ, V.kh., 4, 38.2 |
| divyauṣadhagaṇadrāvaiḥ piṣṭiḥ khalve vimardayet / | Kontext |
| RRÅ, V.kh., 4, 40.1 |
| samuddhṛtya punarmardyaṃ pūrvadrāvaistu pūrvavat / | Kontext |
| RRÅ, V.kh., 4, 44.1 |
| vāsādrāvairdinaṃ mardyaṃ taṃ golaṃ veṣṭayetpunaḥ / | Kontext |
| RRÅ, V.kh., 4, 50.2 |
| uddhṛtya mardayedyāmaṃ pūrvadrāvaiḥ sabhasmakaiḥ // | Kontext |
| RRÅ, V.kh., 4, 51.2 |
| evaṃ śatapuṭaiḥ pācyaṃ bhasma drāvaiśca mardayet // | Kontext |
| RRÅ, V.kh., 4, 98.2 |
| śākavṛkṣaphaladrāvaiḥ supakvair mardayed dinam // | Kontext |
| RRÅ, V.kh., 4, 124.1 |
| haṃsapāccitrakadrāvair dinamekaṃ vimardayet / | Kontext |
| RRÅ, V.kh., 5, 42.1 |
| kanyādrāvaiḥ kṣaṇaṃ mardya gharme tenaiva bhāvayet / | Kontext |
| RRÅ, V.kh., 5, 46.2 |
| mardyaṃ jambīrajairdrāvaiḥ karṣāṃśaṃ vaṭakīkṛtam // | Kontext |
| RRÅ, V.kh., 6, 4.1 |
| yāmaikaṃ pūrvajairdrāvairmardya tatpūrvavatpuṭet / | Kontext |
| RRÅ, V.kh., 6, 26.2 |
| yathālābhena taddrāvairdinamekaṃ vimardayet // | Kontext |
| RRÅ, V.kh., 6, 32.1 |
| piṣṭvā dhattūrajairdrāvaiḥ karañjasya tu bījakam / | Kontext |
| RRÅ, V.kh., 6, 59.1 |
| sarvaṃ jvālāmukhīdrāvairmardayeddinasaptakam / | Kontext |
| RRÅ, V.kh., 6, 62.2 |
| gandhakaṃ śvetapālāśaphaladrāvairvibhāvayet // | Kontext |
| RRÅ, V.kh., 6, 122.2 |
| dinaṃ nirguṇḍijairdrāvaistadgolaṃ lepayedbahiḥ // | Kontext |
| RRÅ, V.kh., 7, 12.1 |
| unmattanīlijair drāvairmardyaḥ syānnigaḍottamaḥ / | Kontext |
| RRÅ, V.kh., 7, 51.1 |
| mardyamunmattakadrāvairdinaikaṃ cāndhitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 7, 60.2 |
| dinaṃ dhattūrajair drāvairmṛdbhāṇḍe pācayettataḥ // | Kontext |
| RRÅ, V.kh., 7, 106.1 |
| mardayet kanyakādrāvaistadruddhvā bhūdhare pacet / | Kontext |
| RRÅ, V.kh., 7, 118.1 |
| mardayetkanyakādrāvairdinamekaṃ tataḥ punaḥ / | Kontext |
| RRÅ, V.kh., 8, 1.1 |
| kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ / | Kontext |
| RRÅ, V.kh., 8, 52.1 |
| mardayeṭṭeṇṭujadrāvair yāvadbhavati golakam / | Kontext |
| RRÅ, V.kh., 9, 48.2 |
| abhrake caṇakadrāvaṃ jīrṇe jīrṇe kṣipetpunaḥ // | Kontext |
| RRÅ, V.kh., 9, 84.2 |
| kṣiptvā kāṃcanakadrāvair mardayeddivasatrayam // | Kontext |
| RRÅ, V.kh., 9, 86.1 |
| mardayettriphalādrāvais tatsarvaṃ divasatrayam / | Kontext |
| RRÅ, V.kh., 9, 87.2 |
| vāsāraktāśvamārotthadrāvaiḥ khalve dinatrayam // | Kontext |
| RRÅ, V.kh., 9, 102.2 |
| samuddhṛtyātha taddrāvairdinaṃ mardyaṃ nirudhya ca // | Kontext |
| RRÅ, V.kh., 9, 122.2 |
| tasyāṃ pūrvarasaṃ kṣiptvā dhamed drāvaṃ kṣipan kṣipan // | Kontext |
| RRÅ, V.kh., 9, 127.1 |
| etāsāṃ nikṣiped drāvaṃ drute mūṣāgate rase / | Kontext |
| RRS, 2, 94.1 |
| saṭaṅkalakucadrāvairmeṣaśṛṅgyāśca bhasmanā / | Kontext |
| RRS, 2, 125.1 |
| lakucadrāvagandhāśmaṭaṅkaṇena samanvitam / | Kontext |
| RRS, 3, 152.1 |
| saptakṛtvārdrakadrāvairlakucasyāmbunāpi vā / | Kontext |
| RRS, 4, 62.1 |
| lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / | Kontext |
| RRS, 5, 38.2 |
| mardyaṃ jambīrajadrāvaistārapatrāṇi lepayet // | Kontext |
| RRS, 8, 13.2 |
| sagandhalakucadrāve nirgataṃ varalohakam // | Kontext |
| RRS, 8, 39.1 |
| vidyādharākhyayantrasthād ārdrakadrāvamarditāt / | Kontext |
| ŚdhSaṃh, 2, 11, 46.2 |
| mardayetkanyakādrāvairyāmayugmaṃ tataḥ puṭet // | Kontext |
| ŚdhSaṃh, 2, 11, 93.1 |
| godugdhais triphalākvāthair bhṛṅgadrāvaiśca mardayet / | Kontext |
| ŚdhSaṃh, 2, 12, 131.2 |
| mardayeddhūrtajadrāvairdinamekaṃ ca śoṣayet // | Kontext |
| ŚdhSaṃh, 2, 12, 137.2 |
| bhāvyo jambīrajairdrāvaiḥ saptāhaṃ saṃprayatnataḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 156.2 |
| bhāvayetkanyakādrāvaiḥ saptadhā bhṛṅgajaistathā // | Kontext |
| ŚdhSaṃh, 2, 12, 158.1 |
| saptadhā tu pṛthagdrāvair bhāvyaṃ śoṣyaṃ tathātape / | Kontext |
| ŚdhSaṃh, 2, 12, 168.1 |
| muṇḍīdrāvair dinaikaṃ tu dviguñjaṃ vaṭakīkṛtam / | Kontext |
| ŚdhSaṃh, 2, 12, 197.1 |
| mardyaṃ hayārijair drāvaiḥ pratyekena dinaṃdinam / | Kontext |
| ŚdhSaṃh, 2, 12, 216.1 |
| dinaikamārdrakadrāvair mardyaṃ ruddhvā puṭe pacet / | Kontext |
| ŚdhSaṃh, 2, 12, 228.2 |
| tiktakośātakīdrāvairdinaikaṃ mardayeddṛḍham // | Kontext |
| ŚdhSaṃh, 2, 12, 232.1 |
| māṣaikamārdrakadrāvairlehayedvātanāśanam / | Kontext |
| ŚdhSaṃh, 2, 12, 246.2 |
| bījapūrārdrakadrāvair maricaiḥ ṣoḍaśonmitaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 254.1 |
| tato jayantījambīrabhṛṅgadrāvair vimardayet / | Kontext |
| ŚdhSaṃh, 2, 12, 256.2 |
| kapitthavijayādrāvairbhāvayetsaptadhā pṛthak // | Kontext |
| ŚdhSaṃh, 2, 12, 260.2 |
| vimardya kanyakādrāvair nyasetkācamaye ghaṭe // | Kontext |
| ŚdhSaṃh, 2, 12, 282.1 |
| palāśakadalīdrāvair bījakasya śṛtena ca / | Kontext |
| ŚdhSaṃh, 2, 12, 282.2 |
| nīlikālambuṣādrāvair babbūlaphalikārasaiḥ // | Kontext |