| BhPr, 1, 8, 136.1 | 
	|   valmīkaśikharākāraṃ bhinnamañjanasannibham / | Kontext | 
	| BhPr, 1, 8, 197.2 | 
	|   daityasya rudhirājjātastarur aśvatthasannibhaḥ / | Kontext | 
	| KaiNigh, 2, 41.1 | 
	|   madhuraḥ kāṃcanābhāsaḥ sāmlastvaṃjanasannibhaḥ / | Kontext | 
	| KaiNigh, 2, 55.2 | 
	|   mayūragrīvasaṃkāśaṃ ghṛtagokṣīrasaṃnibham // | Kontext | 
	| KaiNigh, 2, 71.2 | 
	|   valmīkaśikharākāraṃ bhinnamaṃjanasannibham // | Kontext | 
	| RAdhy, 1, 289.2 | 
	|   veṣṭayitvā puṭaṃ deyaṃ bhūmau kurkuṭasaṃnibham // | Kontext | 
	| RAdhy, 1, 293.2 | 
	|   veṣṭayitvā puṭo deyo bhūmau kurkuṭasaṃnibhaḥ // | Kontext | 
	| RAdhy, 1, 400.1 | 
	|   tālarūpyaṃ bhavetṣoṭaḥ śvetaśaṃkhasya sannibhaḥ / | Kontext | 
	| RAdhy, 1, 417.1 | 
	|   tatpiṣṭvājyamadhubhyāṃ ca kṛtaṃ lepasya sannibham / | Kontext | 
	| RArṇ, 11, 202.1 | 
	|   gurutvam aruṇatvaṃ ca tejasā sūryasaṃnibham / | Kontext | 
	| RArṇ, 11, 204.1 | 
	|   śvetaṃ pītaṃ guru tathā mṛdu sikthakasaṃnibham / | Kontext | 
	| RArṇ, 12, 217.2 | 
	|   tat puṭena ca deveśi sindūrāruṇasaṃnibham / | Kontext | 
	| RArṇ, 14, 64.2 | 
	|   rañjayet saptavārāṇi bhavet kuṅkumasaṃnibham // | Kontext | 
	| RArṇ, 14, 74.2 | 
	|   rañjayet tat prayatnena yāvat kuṅkumasaṃnibham // | Kontext | 
	| RArṇ, 14, 80.2 | 
	|   tadbhasma jāyate divyaṃ sindūrāruṇasaṃnibham // | Kontext | 
	| RArṇ, 14, 86.2 | 
	|   puṭena jāyeta bhasma sindūrāruṇasaṃnibham // | Kontext | 
	| RArṇ, 14, 91.2 | 
	|   tacchulvaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham // | Kontext | 
	| RArṇ, 14, 93.1 | 
	|   andhamūṣāgataṃ dhmātaṃ khoṭaṃ kundendusaṃnibham / | Kontext | 
	| RArṇ, 14, 95.2 | 
	|   tataśca jāyate bhasma śaṅkhakundendusaṃnibham // | Kontext | 
	| RArṇ, 14, 104.1 | 
	|   tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham / | Kontext | 
	| RArṇ, 14, 118.2 | 
	|   tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham // | Kontext | 
	| RArṇ, 14, 143.2 | 
	|   puṭayenmārayennāgaṃ sindūrāruṇasaṃnibham // | Kontext | 
	| RArṇ, 14, 145.1 | 
	|   paścādamlena puṭayed yāvat sindūrasaṃnibham / | Kontext | 
	| RArṇ, 15, 96.2 | 
	|   tannāgaṃ jāyate divyaṃ sindūrāruṇasaṃnibham // | Kontext | 
	| RArṇ, 15, 101.0 | 
	|   tannāgaṃ mriyate divyaṃ sindūrāruṇasaṃnibham // | Kontext | 
	| RArṇ, 4, 40.1 | 
	|   andhamūṣā tu kartavyā gostanākārasaṃnibhā / | Kontext | 
	| RArṇ, 6, 21.2 | 
	|   sthitaṃ taddravatāṃ yāti nirleparasasannibham // | Kontext | 
	| RArṇ, 6, 22.2 | 
	|   koṣṭhabhūmigataṃ māsaṃ jāyate rasasannibham // | Kontext | 
	| RArṇ, 6, 23.2 | 
	|   abhrakaṃ vāpitaṃ devi jāyate jalasannibham // | Kontext | 
	| RArṇ, 6, 29.2 | 
	|   śarāvasaṃpuṭe dhmāto jāyate jalasannibhaḥ // | Kontext | 
	| RArṇ, 6, 31.2 | 
	|   śarāvasaṃpuṭe paktvā dravet salilasannibham // | Kontext | 
	| RArṇ, 6, 137.2 | 
	|   svedanājjāyate devi vaikrāntaṃ rasasaṃnibham // | Kontext | 
	| RArṇ, 7, 120.2 | 
	|   āvāpāt kurute devi kanakaṃ jalasaṃnibham // | Kontext | 
	| RArṇ, 8, 61.2 | 
	|   gorocanānibhaṃ dhāma bhāskare tārasaṃnibham // | Kontext | 
	| RCint, 3, 158.1 | 
	|   andhamūṣā tu kartavyā gostanākārasannibhā / | Kontext | 
	| RCint, 4, 36.2 | 
	|   goṣṭhabhūstho ghano māsaṃ jāyate jalasaṃnibhaḥ // | Kontext | 
	| RCint, 7, 70.2 | 
	|   muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ // | Kontext | 
	| RCūM, 10, 90.1 | 
	|   ṣaṭprasthakokilair dhmāto vimalaḥ sīsasannibham / | Kontext | 
	| RCūM, 10, 108.1 | 
	|   sattvaṃ muñcecchilādhātuḥ svakhanerlohasannibham / | Kontext | 
	| RCūM, 10, 135.1 | 
	|   kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusannibham / | Kontext | 
	| RCūM, 14, 59.2 | 
	|   sarvadoṣavinirmuktaṃ bhavedamṛtasannibham // | Kontext | 
	| RMañj, 3, 61.2 | 
	|   goṣṭhabhūsthaṃ nabhobhāsaṃ jāyate jalasannibham // | Kontext | 
	| RPSudh, 1, 29.2 | 
	|   teṣāṃ hi rasasiddhiḥ syādapare yamasannibhāḥ / | Kontext | 
	| RPSudh, 1, 104.1 | 
	|   sādhitaṃ ghanasatvaṃ tadretitaṃ rajaḥsannibham / | Kontext | 
	| RPSudh, 2, 49.1 | 
	|   bhittvā mūṣāgataṃ sūtaṃ khoṭaṃ nakṣatrasannibham / | Kontext | 
	| RPSudh, 4, 19.1 | 
	|   puṭitaṃ daśavāreṇa svarṇaṃ siṃdūrasannibham / | Kontext | 
	| RPSudh, 5, 126.1 | 
	|   pādāṃśasaṃyutairmūṣāṃ vṛṃtākaphalasannibhām / | Kontext | 
	| RRÅ, V.kh., 13, 28.3 | 
	|   ruddhvā dhmāte patetsattvaṃ śukasaṃnibhaṃ śubham // | Kontext | 
	| RRÅ, V.kh., 17, 65.1 | 
	|   vaikrāṃtaṃ sphāṭikaṃ caiva dravanti rasasannibhāḥ / | Kontext | 
	| RRS, 2, 95.1 | 
	|   ṣaṭprasthakokilairdhmāto vimalaḥ sīsasaṃnibhaḥ / | Kontext | 
	| RRS, 2, 116.3 | 
	|   sattvaṃ muñcecchilādhātuḥ śvasanairlohasaṃnibham // | Kontext | 
	| ŚdhSaṃh, 2, 12, 290.0 | 
	|   no preview | Kontext |