| ÅK, 2, 1, 191.2 | 
	| sattvaṃ sūtakasaṅkāśaṃ vimuñcati na saṃśayaḥ // | Kontext | 
	| BhPr, 1, 8, 104.2 | 
	| japākusumasaṅkāśo haṃsapādo mahottamaḥ // | Kontext | 
	| BhPr, 2, 3, 53.1 | 
	| japākusumasaṅkāśaṃ snigdhaṃ guru ghanakṣamam / | Kontext | 
	| KaiNigh, 2, 55.2 | 
	| mayūragrīvasaṃkāśaṃ ghṛtagokṣīrasaṃnibham // | Kontext | 
	| RArṇ, 16, 32.0 | 
	| indragopakasaṃkāśaṃ jāyate nātra saṃśayaḥ // | Kontext | 
	| RArṇ, 7, 36.2 | 
	| sattvaṃ kuṭilasaṃkāśaṃ muñcatyeva na saṃśayaḥ // | Kontext | 
	| RCint, 4, 13.1 | 
	| yāvadañjanasaṃkāśaṃ vastracchannaṃ viśoṣya ca / | Kontext | 
	| RCūM, 11, 92.1 | 
	| iṣṭikācūrṇasaṃkāśaścandrikāḍhyo'tirecanaḥ / | Kontext | 
	| RRS, 2, 97.2 | 
	| sattvaṃ candrārkasaṃkāśaṃ patate nātra saṃśayaḥ // | Kontext | 
	| RRS, 3, 154.2 | 
	| tatsattvaṃ sūtasaṃkāśaṃ pātayennātra saṃśayaḥ // | Kontext |