| ÅK, 1, 25, 17.1 |
| sarvaṃ nikṣipya mūṣāyāṃ saptavāraṃ dhameddṛḍham / | Kontext |
| ÅK, 1, 26, 65.1 |
| sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca / | Kontext |
| ÅK, 1, 26, 79.2 |
| pātrādho nikṣipeddhūpaṃ vakṣyamāṇamihaiva hi // | Kontext |
| ÅK, 1, 26, 114.2 |
| ekasyāṃ nikṣipetsūtamanyasyāṃ garalaṃ kṣipet // | Kontext |
| ÅK, 1, 26, 207.1 |
| śikhitrādhamanadravyam ūrdhvadvāreṇa nikṣipet / | Kontext |
| ÅK, 1, 26, 214.2 |
| śikhitrāṃstatra nikṣipya pradhamedvaṅkanālataḥ // | Kontext |
| BhPr, 2, 3, 84.1 |
| aśvatthaciñcātvakcūrṇaṃ caturthāṃśena nikṣipet / | Kontext |
| BhPr, 2, 3, 153.1 |
| tanmadhye nikṣipet sūtaṃ baddhvā tattridinaṃ pacet / | Kontext |
| RArṇ, 11, 121.2 |
| paścāttaṃ devi nikṣipya puṭaṃ dadyādvicakṣaṇaḥ // | Kontext |
| RArṇ, 12, 293.3 |
| śailāmbupalamaṣṭau tu palaṃ kṣīrasya nikṣipet // | Kontext |
| RArṇ, 15, 43.2 |
| nikṣipya vajramūṣāyāṃ dhamitvā khoṭatāṃ nayet // | Kontext |
| RArṇ, 4, 18.2 |
| mūṣālepaṃ tataḥ kuryāt tale piṣṭīṃ ca nikṣipet // | Kontext |
| RCint, 3, 6.2 |
| nikṣipya siddhamantreṇa rakṣitaṃ dvitrisevakaiḥ // | Kontext |
| RCūM, 10, 93.2 |
| nikṣipya kūpikāmadhye paripūrya prayatnataḥ // | Kontext |
| RCūM, 10, 124.2 |
| tatsattvaṃ tālakopetaṃ nikṣipya khalu kharpare // | Kontext |
| RCūM, 10, 139.2 |
| saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutamabhrakasya ca // | Kontext |
| RCūM, 11, 13.1 |
| gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛtim / | Kontext |
| RCūM, 11, 60.2 |
| kāravellīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet // | Kontext |
| RCūM, 16, 22.2 |
| tato nikṣipya lohāśmakambūnāmeva bhājane // | Kontext |
| RCūM, 4, 19.2 |
| sarvaṃ nikṣipya mūṣāyāṃ saptavāraṃ dhamed dṛḍham // | Kontext |
| RCūM, 5, 49.2 |
| nikṣipya gandhakaṃ tatra mallenāsyaṃ nirudhya ca // | Kontext |
| RCūM, 5, 66.2 |
| sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca // | Kontext |
| RCūM, 5, 67.2 |
| sthūlabhāṇḍodarasyāntar vālukāṃ nikṣipecchubhām // | Kontext |
| RCūM, 5, 70.2 |
| koṣṭhyāṃ ca nikṣipedgandhaṃ ṣaṭpalaṃ ślakṣṇacūrṇitam // | Kontext |
| RCūM, 5, 81.1 |
| pātrādho nikṣiped dhūmaṃ vakṣyamāṇamihaiva hi / | Kontext |
| RCūM, 5, 132.2 |
| śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet // | Kontext |
| RCūM, 5, 140.1 |
| śikhitrāṃstatra nikṣipya pradhamedvaṅkanālataḥ / | Kontext |
| RCūM, 5, 151.1 |
| pūrṇaṃ copalasāhasraiḥ kaṇṭhāvadhyatha nikṣipet / | Kontext |
| RKDh, 1, 1, 48.1 |
| ghaṭe tu cullikāsaṃsthe nikṣipetsalilādikam / | Kontext |
| RKDh, 1, 1, 153.1 |
| kārayecca tato yuktyā sūtaṃ gandhaṃ ca nikṣipet / | Kontext |
| RPSudh, 1, 81.2 |
| lohasaṃpuṭamadhye tu nikṣiptaṃ śuddhapāradam // | Kontext |
| RPSudh, 10, 45.2 |
| gartamadhye nidhāyātha giriṇḍāni ca nikṣipet / | Kontext |
| RPSudh, 2, 25.1 |
| tasyāḥ prakalpayenmūṣāṃ sūtakaṃ tatra nikṣipet / | Kontext |
| RPSudh, 2, 85.2 |
| aṣṭasaṃskāritaṃ sūtaṃ tasminnikṣipya mātrayā // | Kontext |
| RPSudh, 5, 130.1 |
| tālakena samāyuktaṃ satvaṃ nikṣipya kharpare / | Kontext |
| RRÅ, V.kh., 12, 80.1 |
| navasārairayaḥpātraṃ lepayettatra nikṣipet / | Kontext |
| RRÅ, V.kh., 13, 96.1 |
| baṃgaṃ śvetābhrasattvaṃ ca cūrṇitaṃ tatra nikṣipet / | Kontext |
| RRÅ, V.kh., 14, 30.1 |
| ekasyāṃ nikṣipetsūtam anyasyāṃ gaṃdhakaṃ samam / | Kontext |
| RRÅ, V.kh., 17, 47.1 |
| atisthūlasya bhekasya nivāryāntrāṇi nikṣipet / | Kontext |
| RRÅ, V.kh., 18, 164.1 |
| talliptaṃ pūrvakalkena pādāṃśaṃ tatra nikṣipet / | Kontext |
| RRÅ, V.kh., 20, 118.1 |
| mūṣāgarbhaṃ lipettena guhyākhyaṃ tatra nikṣipet / | Kontext |
| RRÅ, V.kh., 20, 122.2 |
| mūṣāgarbhe lipettena tadbaṃgaṃ tatra nikṣipet // | Kontext |
| RRÅ, V.kh., 6, 33.2 |
| bhūnāgānāṃ dravaṃ tatra nikṣipenniṣkapañcakam // | Kontext |
| RRS, 10, 37.2 |
| śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet // | Kontext |
| RRS, 10, 44.2 |
| śikhitrāṃstatra nikṣipya pradhamed vaṅkanālataḥ / | Kontext |
| RRS, 2, 100.2 |
| nikṣipya kūpikāmadhye paripūrya prayatnataḥ // | Kontext |
| RRS, 3, 25.2 |
| gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛti // | Kontext |
| RRS, 3, 99.2 |
| kāravallīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet // | Kontext |
| RRS, 9, 66.1 |
| sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca / | Kontext |
| RRS, 9, 69.1 |
| pattrādho nikṣiped vakṣyamāṇam ihaiva hi / | Kontext |
| ŚdhSaṃh, 2, 11, 37.2 |
| aśvatthaciñcātvakcūrṇaṃ caturthāṃśena nikṣipet // | Kontext |
| ŚdhSaṃh, 2, 12, 25.2 |
| mṛtkuṇḍe nikṣipettoyaṃ tanmadhye ca śarāvakam // | Kontext |