| BhPr, 2, 3, 33.1 |
| bhāṇḍe vitastigambhīre madhye nihitakūpike / | Kontext |
| BhPr, 2, 3, 33.2 |
| kūpikākaṇṭhaparyantaṃ vālukābhiśca pūrite // | Kontext |
| BhPr, 2, 3, 34.1 |
| bheṣajaṃ kūpikāsaṃsthaṃ vahninā yatra pacyate / | Kontext |
| BhPr, 2, 3, 171.2 |
| piṭharīṃ vālukāpūrair bhṛtvā kūpikāgalam // | Kontext |
| RAdhy, 1, 213.1 |
| raktaṣoṭaṃ ca tadgarbhe kṣiptvāsya kūpikāyāṃ veṣṭanāni sapta deyāni ca mṛdaḥ / | Kontext |
| RAdhy, 1, 214.1 |
| tadgarbhe kūpikāṃ kṣiptvā haṭhāgniṃ jvālayet tataḥ / | Kontext |
| RCint, 2, 11.0 |
| atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt // | Kontext |
| RCint, 2, 25.1 |
| mārakāmbusitasaindhavamiśraḥ kūpikodaragataḥ sikatāyām / | Kontext |
| RCint, 3, 181.2 |
| kūpikāyāṃ muhuḥ pakvaṃ dravakāri tadā matam // | Kontext |
| RCint, 7, 97.1 |
| kūpikādau parīpākātsvarṇasya kālimāpahā / | Kontext |
| RCūM, 10, 93.2 |
| nikṣipya kūpikāmadhye paripūrya prayatnataḥ // | Kontext |
| RCūM, 11, 45.1 |
| tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām / | Kontext |
| RCūM, 3, 12.1 |
| kācāyomṛdvarāṭānāṃ kūpikāścaṣakāṇi ca / | Kontext |
| RCūM, 3, 22.2 |
| kūpikā champikā siddhā golā caiva karaṇḍikā // | Kontext |
| RMañj, 2, 25.1 |
| sacchidrāyāṃ mṛdaḥ sthālyāṃ kūpikāṃ saṃniveśayet / | Kontext |
| RMañj, 6, 104.1 |
| dinaṃ vimardayitvātha rakṣayetkūpikāntare / | Kontext |
| RPSudh, 5, 98.2 |
| saṃgālya yatnato vastrātsthāpayetkūpikāntare // | Kontext |
| RRÅ, V.kh., 13, 38.2 |
| guṭikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām / | Kontext |
| RRÅ, V.kh., 17, 27.1 |
| narakeśairmukhaṃ ruddhvā kūpikāṃ lepayenmṛdā / | Kontext |
| RRÅ, V.kh., 6, 40.1 |
| kūpikāṃ ca mṛdā lepya sarvatrāṅgulamātrakam / | Kontext |
| RRÅ, V.kh., 8, 117.1 |
| svāṃgaśītaṃ samuddhṛtya sphoṭayetkācakūpikām / | Kontext |
| RRÅ, V.kh., 8, 121.2 |
| pūrvavad vālukāyantre kūpikāmaṣṭayāmakam // | Kontext |
| RRS, 2, 100.2 |
| nikṣipya kūpikāmadhye paripūrya prayatnataḥ // | Kontext |
| RRS, 3, 88.1 |
| tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām / | Kontext |
| RRS, 7, 18.0 |
| kācāyomṛdvarāṭānāṃ kūpikā caṣakāni ca // | Kontext |
| RRS, 7, 19.0 |
| kūpikā kupikā siddhā golā caiva giriṇḍikā // | Kontext |
| ŚdhSaṃh, 2, 12, 32.1 |
| piṭharīṃ vālukāpūrair bhṛtvā kūpikāgalam / | Kontext |