| BhPr, 2, 3, 33.1 | 
	| bhāṇḍe vitastigambhīre madhye nihitakūpike / | Kontext | 
	| BhPr, 2, 3, 33.2 | 
	| kūpikākaṇṭhaparyantaṃ vālukābhiśca pūrite // | Kontext | 
	| BhPr, 2, 3, 34.1 | 
	| bheṣajaṃ kūpikāsaṃsthaṃ vahninā yatra pacyate / | Kontext | 
	| BhPr, 2, 3, 171.2 | 
	| piṭharīṃ vālukāpūrair bhṛtvā kūpikāgalam // | Kontext | 
	| RAdhy, 1, 213.1 | 
	| raktaṣoṭaṃ ca tadgarbhe kṣiptvāsya kūpikāyāṃ veṣṭanāni sapta deyāni ca mṛdaḥ / | Kontext | 
	| RAdhy, 1, 214.1 | 
	| tadgarbhe kūpikāṃ kṣiptvā haṭhāgniṃ jvālayet tataḥ / | Kontext | 
	| RCint, 2, 11.0 | 
	| atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt // | Kontext | 
	| RCint, 2, 25.1 | 
	| mārakāmbusitasaindhavamiśraḥ kūpikodaragataḥ sikatāyām / | Kontext | 
	| RCint, 3, 181.2 | 
	| kūpikāyāṃ muhuḥ pakvaṃ dravakāri tadā matam // | Kontext | 
	| RCint, 7, 97.1 | 
	| kūpikādau parīpākātsvarṇasya kālimāpahā / | Kontext | 
	| RCūM, 10, 93.2 | 
	| nikṣipya kūpikāmadhye paripūrya prayatnataḥ // | Kontext | 
	| RCūM, 11, 45.1 | 
	| tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām / | Kontext | 
	| RCūM, 3, 12.1 | 
	| kācāyomṛdvarāṭānāṃ kūpikāścaṣakāṇi ca / | Kontext | 
	| RCūM, 3, 22.2 | 
	| kūpikā champikā siddhā golā caiva karaṇḍikā // | Kontext | 
	| RMañj, 2, 25.1 | 
	| sacchidrāyāṃ mṛdaḥ sthālyāṃ kūpikāṃ saṃniveśayet / | Kontext | 
	| RMañj, 6, 104.1 | 
	| dinaṃ vimardayitvātha rakṣayetkūpikāntare / | Kontext | 
	| RPSudh, 5, 98.2 | 
	| saṃgālya yatnato vastrātsthāpayetkūpikāntare // | Kontext | 
	| RRÅ, V.kh., 13, 38.2 | 
	| guṭikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām / | Kontext | 
	| RRÅ, V.kh., 17, 27.1 | 
	| narakeśairmukhaṃ ruddhvā kūpikāṃ lepayenmṛdā / | Kontext | 
	| RRÅ, V.kh., 6, 40.1 | 
	| kūpikāṃ ca mṛdā lepya sarvatrāṅgulamātrakam / | Kontext | 
	| RRÅ, V.kh., 8, 117.1 | 
	| svāṃgaśītaṃ samuddhṛtya sphoṭayetkācakūpikām / | Kontext | 
	| RRÅ, V.kh., 8, 121.2 | 
	| pūrvavad vālukāyantre kūpikāmaṣṭayāmakam // | Kontext | 
	| RRS, 2, 100.2 | 
	| nikṣipya kūpikāmadhye paripūrya prayatnataḥ // | Kontext | 
	| RRS, 3, 88.1 | 
	| tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām / | Kontext | 
	| RRS, 7, 18.0 | 
	| kācāyomṛdvarāṭānāṃ kūpikā caṣakāni ca // | Kontext | 
	| RRS, 7, 19.0 | 
	| kūpikā kupikā siddhā golā caiva giriṇḍikā // | Kontext | 
	| ŚdhSaṃh, 2, 12, 32.1 | 
	| piṭharīṃ vālukāpūrair bhṛtvā kūpikāgalam / | Kontext |