| BhPr, 2, 3, 199.1 |
| yasya rogasya yo yogastenaiva saha yojitaḥ / | Kontext |
| RArṇ, 11, 218.1 |
| yasya rogasya yo yogastenaiva saha yojayet / | Kontext |
| RCint, 2, 23.0 |
| nāgādiśulvādibhir atra piṣṭiṃ vādeṣu yogeṣu ca nikṣipanti // | Kontext |
| RCint, 8, 246.2 |
| balyo vṛṣyaśca yogastaruṇatarakaraḥ sarvaroge praśastaḥ pathyaṃ māṃsaiśca yūṣair ghṛtaparilulitair gavyadugdhaiśca bhūyaḥ // | Kontext |
| RCūM, 10, 2.2 |
| balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // | Kontext |
| RCūM, 10, 31.2 |
| kṣayādyanantarogaghnaṃ bhavedyogānupānataḥ // | Kontext |
| RCūM, 10, 53.2 |
| jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // | Kontext |
| RCūM, 10, 94.2 |
| mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān // | Kontext |
| RCūM, 14, 164.2 |
| krimikuṣṭhaharā yogāt soṣṇavīryā ca śītalā // | Kontext |
| RCūM, 14, 183.1 |
| teṣu teṣviha yogeṣu yojanīyaṃ yathāvidhi / | Kontext |
| RCūM, 16, 6.1 |
| jīrṇapādāṃśasattvo'pi tattadyogeṣu yojitaḥ / | Kontext |
| RMañj, 2, 34.3 |
| āraktaṃ jāyate bhasma sarvayogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 4, 49.2 |
| pratyekaṃ yogavāhaḥ syāttattadyogeṣu yojayet // | Kontext |
| RRÅ, V.kh., 19, 131.1 |
| dravanti tāni puṣpāṇi yuñjyādyogeṣu taddravam / | Kontext |
| RRÅ, V.kh., 20, 1.1 |
| sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā / | Kontext |
| RRS, 2, 101.2 |
| mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān // | Kontext |
| RRS, 5, 136.2 |
| siddhayogo hyayaṃ khyātaḥ siddhānāṃ sumukhāgataḥ // | Kontext |