RArṇ, 16, 3.2 |
maṇimanthaṃ śilādhātuṃ sarvamekatra peṣayet // | Kontext |
RCūM, 10, 95.1 |
śilādhāturdvidhā prokto gomūtrādyo rasāyanaḥ / | Kontext |
RCūM, 10, 97.1 |
svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret / | Kontext |
RCūM, 10, 102.2 |
vasanti te śilādhātau jarāmṛtyujigīṣayā // | Kontext |
RCūM, 10, 103.2 |
sveditaṃ ghaṭikāmānācchilādhātur viśudhyati // | Kontext |
RCūM, 10, 104.2 |
puṭitaṃ hi śilādhātur mriyate 'ṣṭagiriṇḍakaiḥ // | Kontext |
RCūM, 10, 108.1 |
sattvaṃ muñcecchilādhātuḥ svakhanerlohasannibham / | Kontext |
RCūM, 14, 140.2 |
gomūtrakaśilādhātujalaiḥ samyagvimardayet // | Kontext |
RPSudh, 5, 114.3 |
ye guṇāḥ kathitāḥ sadbhiḥ śilādhātau vadanti te // | Kontext |
RRĂ…, V.kh., 9, 3.2 |
amlavetasaḥ śilādhātuḥ sarvaṃ tulyaṃ prapeṣayet // | Kontext |
RRS, 2, 102.1 |
śilādhātur dvidhā prokto gomūtrādyo rasāyanaḥ / | Kontext |
RRS, 2, 103.2 |
svarṇarūpyārkagarbhebhyaḥ śilādhāturviniḥsaret // | Kontext |
RRS, 2, 109.2 |
vasanti te śilādhātau jarāmṛtyujigīṣayā // | Kontext |
RRS, 2, 111.1 |
śilādhātuṃ ca dugdhena triphalāmārkavadravaiḥ / | Kontext |
RRS, 2, 112.2 |
sveditaṃ ghaṭikāmānācchilādhātu viśudhyati // | Kontext |
RRS, 2, 113.2 |
puṭitaṃ hi śilādhātu mriyate 'ṣṭagiriṇḍakaiḥ // | Kontext |
RRS, 2, 116.3 |
sattvaṃ muñcecchilādhātuḥ śvasanairlohasaṃnibham // | Kontext |
RRS, 5, 165.1 |
gomūlakaśilādhātujalaiḥ samyagvimardayet / | Kontext |