| RArṇ, 16, 3.2 | 
	| maṇimanthaṃ śilādhātuṃ sarvamekatra peṣayet // | Kontext | 
	| RCūM, 10, 95.1 | 
	| śilādhāturdvidhā prokto gomūtrādyo rasāyanaḥ / | Kontext | 
	| RCūM, 10, 97.1 | 
	| svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret / | Kontext | 
	| RCūM, 10, 102.2 | 
	| vasanti te śilādhātau jarāmṛtyujigīṣayā // | Kontext | 
	| RCūM, 10, 103.2 | 
	| sveditaṃ ghaṭikāmānācchilādhātur viśudhyati // | Kontext | 
	| RCūM, 10, 104.2 | 
	| puṭitaṃ hi śilādhātur mriyate 'ṣṭagiriṇḍakaiḥ // | Kontext | 
	| RCūM, 10, 108.1 | 
	| sattvaṃ muñcecchilādhātuḥ svakhanerlohasannibham / | Kontext | 
	| RCūM, 14, 140.2 | 
	| gomūtrakaśilādhātujalaiḥ samyagvimardayet // | Kontext | 
	| RPSudh, 5, 114.3 | 
	| ye guṇāḥ kathitāḥ sadbhiḥ śilādhātau vadanti te // | Kontext | 
	| RRĂ…, V.kh., 9, 3.2 | 
	| amlavetasaḥ śilādhātuḥ sarvaṃ tulyaṃ prapeṣayet // | Kontext | 
	| RRS, 2, 102.1 | 
	| śilādhātur dvidhā prokto gomūtrādyo rasāyanaḥ / | Kontext | 
	| RRS, 2, 103.2 | 
	| svarṇarūpyārkagarbhebhyaḥ śilādhāturviniḥsaret // | Kontext | 
	| RRS, 2, 109.2 | 
	| vasanti te śilādhātau jarāmṛtyujigīṣayā // | Kontext | 
	| RRS, 2, 111.1 | 
	| śilādhātuṃ ca dugdhena triphalāmārkavadravaiḥ / | Kontext | 
	| RRS, 2, 112.2 | 
	| sveditaṃ ghaṭikāmānācchilādhātu viśudhyati // | Kontext | 
	| RRS, 2, 113.2 | 
	| puṭitaṃ hi śilādhātu mriyate 'ṣṭagiriṇḍakaiḥ // | Kontext | 
	| RRS, 2, 116.3 | 
	| sattvaṃ muñcecchilādhātuḥ śvasanairlohasaṃnibham // | Kontext | 
	| RRS, 5, 165.1 | 
	| gomūlakaśilādhātujalaiḥ samyagvimardayet / | Kontext |