| BhPr, 2, 3, 112.2 |
| bhāvayedātape tīvre vimalā śudhyati dhruvam // | Kontext |
| RAdhy, 1, 121.2 |
| taptakharparavinyastaṃ pradahettīvravahninā // | Kontext |
| RArṇ, 10, 11.1 |
| tīvratvaṃ jāyate svedāt amalatvaṃ ca mardanāt / | Kontext |
| RArṇ, 11, 130.2 |
| gṛhyate ko 'tra saṃdeho yathā tīvre hutāśane // | Kontext |
| RArṇ, 12, 104.1 |
| mriyate nātra saṃdeho dhmātastīvrānalena tu / | Kontext |
| RArṇ, 4, 12.2 |
| yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // | Kontext |
| RArṇ, 5, 21.1 |
| tīvragandharasasparśair dravyaiḥ sthāvarajaṅgamaiḥ / | Kontext |
| RArṇ, 6, 16.1 |
| dhamanāt koṣṭhikāyantre bhastrābhyāṃ tīvravahninā / | Kontext |
| RArṇ, 6, 82.2 |
| tīvrānale puṭaṃ dattvā puṭāntaṃ yāvadāgatam // | Kontext |
| RArṇ, 8, 33.1 |
| etatpraliptamūṣāyāṃ sudhmātās tīvravahninā / | Kontext |
| RājNigh, 13, 69.1 |
| gandhakaḥ kaṭur uṣṇaś ca tīvragandho 'tivahnikṛt / | Kontext |
| RCint, 4, 23.2 |
| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / | Kontext |
| RCint, 7, 22.1 |
| śoṣayet tridinād ūrdhvaṃ dhṛtvā tīvrātape tataḥ / | Kontext |
| RCint, 7, 84.3 |
| dhmātāstāpyasya tīvrāgnau sattvaṃ muñcati lohitam // | Kontext |
| RCint, 8, 50.1 |
| ruddhvā mūṣāgataṃ yāmatrayaṃ tīvrāgninā pacet / | Kontext |
| RCūM, 10, 96.2 |
| grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ // | Kontext |
| RCūM, 11, 20.1 |
| karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet / | Kontext |
| RCūM, 12, 62.1 |
| ahorātratrayaṃ yāvatsvedayettīvravahninā / | Kontext |
| RCūM, 14, 149.2 |
| palaviṃśatikaṃ nāgamadhastīvrānalaṃ kṣipet // | Kontext |
| RCūM, 14, 152.1 |
| evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā / | Kontext |
| RCūM, 14, 225.2 |
| tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset // | Kontext |
| RCūM, 15, 58.1 |
| bubhukṣā vyāpakatvaṃ ca tīvratā vegakāritā / | Kontext |
| RCūM, 16, 37.2 |
| khasattvaḥ kurute tīvrāṃ kṣudhaṃ rogagaṇaṃ haret // | Kontext |
| RCūM, 5, 25.2 |
| adhastādrasakumbhasya jvālayettīvrapāvakam // | Kontext |
| RHT, 10, 17.1 |
| koṣṭhakadhamanavidhinā tīvraṃ bhastrānalena tatpatati / | Kontext |
| RMañj, 3, 45.1 |
| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / | Kontext |
| RMañj, 4, 13.1 |
| śoṣayet tridinādūrdhvaṃ kṛtvā tīvrātape tataḥ / | Kontext |
| RMañj, 5, 47.2 |
| paścāttīvrāgninā pakvaṃ vaṅgabhasma bhaveddhruvam // | Kontext |
| RMañj, 6, 100.2 |
| ātape saptadhā tīvre mardayed ghaṭikādvayam // | Kontext |
| RMañj, 6, 337.3 |
| jalodaraharaṃ caiva tīvreṇa recanena tu // | Kontext |
| RPSudh, 1, 58.1 |
| adhastādrasayaṃtrasya tīvrāgniṃ jvālayedbudhaḥ / | Kontext |
| RPSudh, 1, 69.1 |
| tīvratvaṃ vegakāritvaṃ vyāpakatvaṃ bubhukṣutā / | Kontext |
| RPSudh, 2, 92.2 |
| vaṅgam uttārayetsamyak tīvrāṅgāraiḥ prayatnataḥ // | Kontext |
| RPSudh, 5, 36.1 |
| yadi cet śatavārāṇi pācayettīvravahninā / | Kontext |
| RPSudh, 5, 104.1 |
| nidāghe tīvratāpāddhi himapratyantaparvatāt / | Kontext |
| RRÅ, R.kh., 6, 16.1 |
| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / | Kontext |
| RRÅ, R.kh., 7, 18.1 |
| bhāvayedātape tīvre vimalā śudhyati dhruvam // | Kontext |
| RRÅ, R.kh., 8, 63.2 |
| yāmaikaṃ tīvrapākena bhasmībhavati niścitam // | Kontext |
| RRÅ, R.kh., 9, 22.1 |
| mriyate tīvragharmeṇa cūrṇīkṛtya niyojayet / | Kontext |
| RRÅ, R.kh., 9, 26.1 |
| dinaikamātape tīvre dravairmardyaṃ trikaṇṭakaiḥ / | Kontext |
| RRÅ, V.kh., 12, 20.2 |
| vajramūṣāgataṃ ruddhvā śoṣyaṃ tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 13, 29.2 |
| mākṣikaṃ tīvragharmeṇa dinairamlaiśca mardayet // | Kontext |
| RRÅ, V.kh., 13, 88.2 |
| milanti nātra saṃdehas tīvradhmānānalena tu // | Kontext |
| RRÅ, V.kh., 14, 58.1 |
| mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet / | Kontext |
| RRÅ, V.kh., 14, 65.2 |
| mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 14, 82.2 |
| mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 19, 53.1 |
| kṣiptvā ruddhvā paceccullyāṃ nirvāte tīvravahninā / | Kontext |
| RRÅ, V.kh., 2, 37.1 |
| golake nikṣipedruddhvā mūṣāṃ tīvrānale dhamet / | Kontext |
| RRÅ, V.kh., 20, 9.1 |
| tatpiṇḍe vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet / | Kontext |
| RRÅ, V.kh., 20, 29.2 |
| khoṭabaddho bhavetsākṣāt tīvradhāmānalena tu // | Kontext |
| RRÅ, V.kh., 20, 90.2 |
| ruddhvā gajapuṭe pacyāttatastīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 20, 103.1 |
| mukhaṃ tasya bhavettīvraṃ śuddhaṃ baṃgaṃ dravatyalam / | Kontext |
| RRÅ, V.kh., 20, 129.1 |
| dhamettīvrāgninā tāvadyāvannātrāvaśeṣitam / | Kontext |
| RRÅ, V.kh., 3, 41.2 |
| vajraṃ nirudhya mūṣāṃ tāṃ śuṣkāṃ tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 3, 94.2 |
| bhāvayedamlavargeṇa tīvragharme dināvadhi // | Kontext |
| RRÅ, V.kh., 3, 96.3 |
| tīvrānale dinaikena śuddhimāyānti tāni vai // | Kontext |
| RRÅ, V.kh., 3, 107.1 |
| bhāvayedātape tīvre tatkalkena vilepya ca / | Kontext |
| RRÅ, V.kh., 4, 30.1 |
| mardayedātape tīvre jāyate gandhapiṣṭikā / | Kontext |
| RRÅ, V.kh., 4, 89.2 |
| ruddhvā tīvrāgninā dhāmyamevaṃ vāratraye kṛte // | Kontext |
| RRÅ, V.kh., 6, 51.2 |
| ruddhvā tīvrāgninā dhāmyamevaṃ vāraśate kṛte // | Kontext |
| RRÅ, V.kh., 6, 55.1 |
| tatastīvrāgninā dhāmyaṃ jāyate kāñcanaṃ śubham / | Kontext |
| RRÅ, V.kh., 6, 59.2 |
| tadgolaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 6, 79.1 |
| śuddhāni śulvapatrāṇi ruddhvā tīvrāgninā dhamet / | Kontext |
| RRÅ, V.kh., 6, 88.1 |
| ruddhvā tīvrāgninā dhāmyaṃ khoṭo bhavati tadrasaḥ / | Kontext |
| RRÅ, V.kh., 6, 101.1 |
| tato ruddhvā dhamettīvraṃ yāvatkhoṭāvaśeṣitam / | Kontext |
| RRÅ, V.kh., 8, 85.2 |
| ruddhvā tīvrāgninā dhāmyaṃ tāraṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 8, 109.2 |
| dhmātaṃ tīvraṃ tu saṃcūrṇya punaḥ sattvaṃ tu dāpayet // | Kontext |
| RRÅ, V.kh., 9, 17.2 |
| cūrṇayitvā kṣipettasyāṃ ruddhvā tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 9, 124.2 |
| grasantyeva na saṃdehas tīvradhmātānalena ca // | Kontext |
| RRS, 11, 19.0 |
| niṣkampavegas tīvrāgnāv āyurārogyado mṛtaḥ // | Kontext |
| RRS, 11, 69.1 |
| tīvrātape gāḍhatarāvamardātpiṣṭī bhavetsā navanītarūpā / | Kontext |
| RRS, 11, 96.2 |
| sthāpayedātape tīvre vāsarāṇyekaviṃśatiḥ // | Kontext |
| RRS, 2, 103.1 |
| grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ / | Kontext |
| RRS, 3, 32.2 |
| karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet // | Kontext |
| RRS, 4, 68.1 |
| ahorātratrayaṃ yāvat svedayet tīvravahninā / | Kontext |
| RRS, 5, 174.2 |
| palaviṃśatikaṃ śuddhamadhastīvrānalaṃ kṣipet // | Kontext |
| RRS, 5, 177.1 |
| evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā / | Kontext |
| RRS, 5, 234.2 |
| tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset / | Kontext |
| RRS, 9, 21.2 |
| yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // | Kontext |
| RRS, 9, 48.2 |
| adhastādrasakumbhasya jvālayettīvrapāvakam // | Kontext |
| ŚdhSaṃh, 2, 11, 58.1 |
| bhāvayedātape tīvre vimalā śudhyati dhruvam / | Kontext |
| ŚdhSaṃh, 2, 11, 69.3 |
| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet // | Kontext |
| ŚdhSaṃh, 2, 12, 12.1 |
| tatastu kuryāttīvrāgniṃ tadadhaḥ praharatrayam / | Kontext |