| BhPr, 1, 8, 1.2 | 
	| sīsaṃ lauhaṃ ca saptaite dhātavo girisambhavāḥ // | Kontext | 
	| BhPr, 1, 8, 114.2 | 
	| tebhya eva samutpannaṃ tattadgiriṣu cābhrakam // | Kontext | 
	| BhPr, 2, 3, 80.1 | 
	| yaśadaṃ girijaṃ tasya doṣāḥ śodhanamāraṇe / | Kontext | 
	| RArṇ, 11, 141.2 | 
	| vedhayennātra saṃdeho giripātālabhūtalam // | Kontext | 
	| RArṇ, 12, 74.0 | 
	| adivyāstu tṛṇauṣadhyo jāyante girigahvare // | Kontext | 
	| RArṇ, 12, 152.1 | 
	| sā sthitā gomatītīre gaṅgāyām arbude girau / | Kontext | 
	| RArṇ, 7, 26.1 | 
	| sārayet puṭapākena capalaṃ girimastake / | Kontext | 
	| RCint, 8, 218.1 | 
	| hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ / | Kontext | 
	| RCūM, 10, 72.1 | 
	| viṣeṇāmṛtayuktena girau ca marutāhvaye / | Kontext | 
	| RCūM, 10, 97.2 | 
	| svarṇagarbhagirerjātaṃ japāpuṣpanibhaṃ guru // | Kontext | 
	| RCūM, 10, 98.2 | 
	| rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru // | Kontext | 
	| RCūM, 10, 99.2 | 
	| tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru // | Kontext | 
	| RCūM, 11, 105.1 | 
	| mahagiriṣu cālpīyaḥ pāṣāṇāntaḥ sthito rasaḥ / | Kontext | 
	| RCūM, 11, 111.2 | 
	| arbudasya gireḥ pārśve jātaṃ boddāraśṛṅgakam // | Kontext | 
	| RCūM, 14, 7.1 | 
	| tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet / | Kontext | 
	| RCūM, 14, 90.1 | 
	| kvāpi kvāpi giriśreṣṭhe sulabho bhrāmakopalaḥ / | Kontext | 
	| RPSudh, 4, 60.1 | 
	| yatra kvāpi girau śreṣṭhe labhyate bhrāmakopalaḥ / | Kontext | 
	| RPSudh, 5, 105.2 | 
	| rukmagarbhagirau jātaṃ paramaṃ tadrasāyanam // | Kontext | 
	| RPSudh, 5, 107.1 | 
	| tāragarbhagirerjātaṃ pāṇḍuraṃ svādu śītalam / | Kontext | 
	| RPSudh, 5, 108.1 | 
	| śulvagarbhagirer jātaṃ kṛṣṇavarṇaṃ ghanaṃ guru / | Kontext | 
	| RPSudh, 6, 87.1 | 
	| mahāgirau śilāntastho raktavarṇacyuto rasaḥ / | Kontext | 
	| RPSudh, 6, 89.2 | 
	| arbudasya gireḥ pārśve nāmnā vodāraśṛṅgakam // | Kontext | 
	| RRĂ…, V.kh., 18, 182.1 | 
	| tenaiva vedhayetsarvaṃ giripāṣāṇabhūtalam / | Kontext | 
	| RRS, 2, 104.1 | 
	| svarṇagarbhagirerjāto japāpuṣpanibho guruḥ / | Kontext | 
	| RRS, 2, 105.1 | 
	| rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru / | Kontext | 
	| RRS, 2, 106.1 | 
	| tāmragarbhaṃ girerjātaṃ nīlavarṇaṃ ghanaṃ guru / | Kontext | 
	| RRS, 2, 119.2 | 
	| viṣeṇāmṛtayuktena girau marakatāhvaye / | Kontext | 
	| RRS, 3, 145.1 | 
	| mahāgiriṣu cālpīyaḥpāṣāṇāntaḥsthito rasaḥ / | Kontext | 
	| RRS, 3, 155.2 | 
	| arbudasya gireḥ pārśve jātaṃ mṛddāraśṛṅgakam // | Kontext | 
	| RRS, 5, 8.1 | 
	| tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet / | Kontext |