| RājNigh, 13, 66.1 |
| haritālaṃ kaṭūṣṇaṃ ca snigdhaṃ tvagdoṣanāśanam / | Kontext |
| RājNigh, 13, 69.2 |
| viṣaghnaḥ kuṣṭhakaṇḍūtikharjūtvagdoṣanāśanaḥ // | Kontext |
| RājNigh, 13, 80.2 |
| lepenātyāmakuṣṭhādinānātvagdoṣanāśanam // | Kontext |
| RājNigh, 13, 104.2 |
| tvagdoṣaśamanī rucyā dīpyā puṣṭivivardhanī // | Kontext |
| RājNigh, 13, 140.1 |
| vimalaṃ kaṭutiktoṣṇaṃ tvagdoṣavraṇanāśanam / | Kontext |
| RCint, 8, 275.1 |
| apasmāraṃ mahonmādaṃ sarvārśāṃsi tvagāmayān / | Kontext |
| RCūM, 10, 101.2 |
| gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // | Kontext |
| RRĂ…, V.kh., 19, 4.2 |
| sthūlamatsyatvacaṃ pacyāddivārātraṃ jalena tat // | Kontext |
| RRS, 2, 108.2 |
| gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // | Kontext |