| ÅK, 1, 26, 83.2 |
| dhūpayecca yathāyogaṃ rasairuparasairapi // | Kontext |
| ÅK, 2, 1, 9.1 |
| ete uparasāḥ khyātā rasarājasya karmaṇi / | Kontext |
| BhPr, 1, 8, 101.2 |
| kāsīsaṃ rasakaṃ kapardasikatābolāśca kaṅkuṣṭhakaṃ saurāṣṭrī ca matā amī uparasāḥ sūtasya kiṃcidguṇaiḥ // | Kontext |
| BhPr, 2, 3, 237.2 |
| evaṃ śudhyanti te sarve proktā uparasā hi ye // | Kontext |
| RAdhy, 1, 173.2 |
| yatkiṃciddīyate tasya rasoparasavātakaḥ // | Kontext |
| RArṇ, 11, 57.3 |
| abhrakoparasān kṣipraṃ mukhenaiva caratyayam // | Kontext |
| RArṇ, 11, 82.2 |
| gandhakāt parato nāsti raseṣūparaseṣu vā // | Kontext |
| RArṇ, 11, 126.2 |
| rasānuparasān dattvā mahājāraṇasaṃyutān // | Kontext |
| RArṇ, 15, 1.2 |
| mahārasairuparasairlohaiśca parameśvara / | Kontext |
| RArṇ, 15, 201.2 |
| rasāṃścoparasān lohān ratnāni ca maṇīṃstathā / | Kontext |
| RArṇ, 16, 79.2 |
| mahārasāṣṭamadhye tu catvāra uparasās tathā // | Kontext |
| RArṇ, 16, 91.1 |
| mahārasāṣṭamadhyaikaṃ dadyāttūparasāṃstathā / | Kontext |
| RArṇ, 17, 148.1 |
| rasoparasavargaṃ tu nirvahennāgavaṅgayoḥ / | Kontext |
| RArṇ, 4, 2.2 |
| rasoparasalohāni vasanaṃ kāñjikam viḍam / | Kontext |
| RArṇ, 7, 55.0 |
| evaṃ mahārasāḥ proktāḥ śṛṇuṣvoparasān priye // | Kontext |
| RArṇ, 7, 56.2 |
| rājāvartaśca kaṅkuṣṭham aṣṭā uparasāḥ smṛtāḥ // | Kontext |
| RArṇ, 7, 90.3 |
| mahārasāścoparasāḥ śuddhimāyānti bhāvitāḥ // | Kontext |
| RArṇ, 7, 96.0 |
| evaṃ coparasāḥ proktāḥ śṛṇu lohānyataḥ param // | Kontext |
| RArṇ, 8, 19.1 |
| rasoparasalohānāṃ bījānāṃ kalpanaṃ pṛthak / | Kontext |
| RArṇ, 8, 40.1 |
| rasoparasalohāni sarvāṇyekatra dhāmayet / | Kontext |
| RArṇ, 8, 51.1 |
| mahārasānuparasān tīkṣṇalohāni ca kṣipet / | Kontext |
| RCint, 7, 1.0 |
| atha viṣoparasasādhanādhyāyaṃ vyācakṣmahe // | Kontext |
| RCint, 7, 94.1 |
| yatroparasabhāgo'sti rase tatsattvayojanam / | Kontext |
| RCint, 8, 6.2 |
| yojyāni hi prayoge rasoparasalohacūrṇāni // | Kontext |
| RCūM, 10, 102.1 |
| rasoparasasūtendraratnaloheṣu ye guṇāḥ / | Kontext |
| RCūM, 11, 1.2 |
| uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt // | Kontext |
| RCūM, 11, 40.2 |
| rasoparasaloheṣu tadevātra nigadyate // | Kontext |
| RCūM, 14, 183.3 |
| rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā // | Kontext |
| RCūM, 5, 85.1 |
| dhūpayecca yathāyogyai rasairuparasairapi / | Kontext |
| RHT, 11, 7.2 |
| mṛtalohoparasādyair nirvyūḍhaṃ bhavati śṛṅkhalābījam // | Kontext |
| RHT, 12, 9.1 |
| rasoparasasya hemno dviguṇaṃ śuddhamākṣikaṃ dattvā / | Kontext |
| RHT, 3, 9.1 |
| gaganarasoparasāmṛtaloharasāyasādicūrṇāni / | Kontext |
| RHT, 6, 19.2 |
| kṣayameti kṣāraviḍaiḥ sa tūparasairgrāsamudgirati // | Kontext |
| RHT, 9, 2.1 |
| tasya viśuddhirbahudhā gaganarasoparasalohacūrṇaiś ca / | Kontext |
| RHT, 9, 5.2 |
| uparasasaṃjñakamidaṃ syāt śikhiśaśinau sāralohākhyau // | Kontext |
| RHT, 9, 9.2 |
| śudhyanti rasoparasā dhmātāḥ sattvāni muñcanti // | Kontext |
| RKDh, 1, 1, 59.3 |
| atha dhātūpadhāturasoparasasattvatailādipātanārthaṃ yantrāṇyucyante siddhasāraṃ garbhasāraṃ paramānandamūrtijam / | Kontext |
| RMañj, 3, 3.1 |
| ete uparasāḥ proktāḥ śodhyā drāvyāśca mārayet / | Kontext |
| RMañj, 3, 65.1 |
| yadoparasabhāvo'sti rase tatsattvayojanam / | Kontext |
| RPSudh, 1, 7.2 |
| tathā coparasānāṃ hi guṇāḥ śodhanamāraṇam // | Kontext |
| RPSudh, 5, 114.2 |
| mahārase coparase dhāturatneṣu pārade / | Kontext |
| RRÅ, R.kh., 1, 2.1 |
| rasoparasalohānāṃ tailamūlaphalaiḥ saha / | Kontext |
| RRÅ, R.kh., 5, 3.0 |
| ete uparasāḥ śodhyāḥ māryā drāvyāḥ puṭe kvacit // | Kontext |
| RRÅ, R.kh., 7, 40.1 |
| śaṅkhaṃ nīlāñjanaṃ caiva sarvoparasāśca ye / | Kontext |
| RRÅ, R.kh., 7, 45.1 |
| kāntapāṣāṇatulyaṃ ca kaṭhinyuparasāśca ye / | Kontext |
| RRÅ, V.kh., 1, 57.2 |
| rājāvarto gairikaṃ ca khyātā uparasā amī // | Kontext |
| RRÅ, V.kh., 10, 90.1 |
| samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam / | Kontext |
| RRÅ, V.kh., 13, 15.1 |
| kaṭhinoparasāścānye śuddhā bhūnāgamṛttikā / | Kontext |
| RRÅ, V.kh., 15, 58.1 |
| mahārasaiścoparasairyatkiṃcitsatvamāharet / | Kontext |
| RRÅ, V.kh., 15, 74.2 |
| mahārasaiścoparasairyatsattvaṃ pātitaṃ purā // | Kontext |
| RRÅ, V.kh., 18, 159.2 |
| mahārasāścoparasāḥ kaṭutumbyāśca bījakam // | Kontext |
| RRÅ, V.kh., 3, 92.2 |
| abhrapatrādyuparasān śuddhihetostu pācayet // | Kontext |
| RRÅ, V.kh., 3, 96.1 |
| vimalāṃ ca śilāṃ tutthamanyānuparasāṃstathā / | Kontext |
| RRÅ, V.kh., 5, 1.1 |
| mahārasaiścoparasaiḥ sasūtair hemno dalaṃ rañjanamatra yuktyā / | Kontext |
| RRS, 2, 109.1 |
| rasoparasasūtendraratnaloheṣu ye guṇāḥ / | Kontext |
| RRS, 3, 1.2 |
| kaṅkuṣṭhaṃ cetyuparasāścāṣṭau pāradakarmaṇi // | Kontext |
| RRS, 3, 120.2 |
| śudhyanti rasoparasā dhmātā muñcanti sattvāni // | Kontext |
| RRS, 5, 217.2 |
| rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā // | Kontext |
| RRS, 9, 73.1 |
| dhūpayecca yathāyogyairanyairuparasairapi / | Kontext |