| BhPr, 1, 8, 101.2 |
| kāsīsaṃ rasakaṃ kapardasikatābolāśca kaṅkuṣṭhakaṃ saurāṣṭrī ca matā amī uparasāḥ sūtasya kiṃcidguṇaiḥ // | Context |
| BhPr, 1, 8, 149.1 |
| vālukā sikatā proktā śarkarā retajāpi ca / | Context |
| BhPr, 2, 3, 134.1 |
| no preview | Context |
| KaiNigh, 2, 149.1 |
| nānādhātumayī kārā vālukā sikatā matā / | Context |
| MPālNigh, 4, 65.1 |
| paṅkaḥ kardamako jñeyo vālukā sikatā tathā / | Context |
| RArṇ, 15, 178.2 |
| tāpyena lohakiṭṭena sikatāmṛnmayena ca // | Context |
| RArṇ, 15, 204.0 |
| haṇḍyāṃ tu sikatāṃ dattvā trirātramapi dhāmayet // | Context |
| RArṇ, 4, 28.1 |
| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / | Context |
| RājNigh, 13, 5.1 |
| sikatā ca dvikaṅguṣṭhaṃ vimalā ca dvidhā matā / | Context |
| RājNigh, 13, 135.1 |
| sikatā vālukā siktā śītalā sūkṣmaśarkarā / | Context |
| RCint, 2, 7.0 |
| no preview | Context |
| RCint, 3, 73.3 |
| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari kṣipet / | Context |
| RCint, 8, 150.2 |
| mṛdu madhyam ardhacūrṇaṃ sikatāpuñjopamaṃ tu kharam // | Context |
| RCūM, 10, 108.2 |
| pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu // | Context |
| RCūM, 11, 13.1 |
| gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛtim / | Context |
| RCūM, 5, 40.2 |
| tāpikāṃ pūrayecchuddhasikatābhiḥ samantataḥ // | Context |
| RKDh, 1, 1, 77.2 |
| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / | Context |
| RMañj, 2, 25.2 |
| pūrayet sikatāpurair galaṃ matimān bhiṣak // | Context |
| RPSudh, 3, 29.2 |
| sikatayā paripūrya tadardhakaṃ tadanu tatra niveśaya poṭṭalīm // | Context |
| RRĂ…, R.kh., 4, 39.3 |
| apakvā sudṛḍhā kāryā sikatābhāṇḍamadhyagā // | Context |
| RRS, 2, 117.1 |
| pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu / | Context |
| RRS, 3, 25.2 |
| gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛti // | Context |
| RRS, 9, 31.1 |
| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / | Context |