| RAdhy, 1, 81.2 | 
	| pañcabhirlavaṇaiḥ kṣāraiḥ svedanīyaṃ raseśvaram // | Kontext | 
	| RCūM, 16, 18.2 | 
	| daśāṃśatāmrapātrastharaseśvaravimarditam // | Kontext | 
	| RMañj, 1, 7.2 | 
	| ajarāmaratāṃ vitarati kalpataruṃ ca raseśvaraṃ vande // | Kontext | 
	| RMañj, 6, 72.2 | 
	| nāgavallīdalayutaḥ pañcaguñjo raseśvaraḥ // | Kontext | 
	| RMañj, 6, 87.2 | 
	| agnimāṃdye ca vāte ca prayojyo'yaṃ raseśvaraḥ // | Kontext | 
	| RRĂ…, R.kh., 2, 32.2 | 
	| dattvā tena punar mardyaṃ hiṃgu vaṅgaraseśvaram // | Kontext | 
	| RSK, 1, 13.2 | 
	| rasaṃ nirmāti durmedhāḥ śapettaṃ ca raseśvaraḥ // | Kontext | 
	| RSK, 1, 22.2 | 
	| lāvaṇīmūrdhvagāṃ kṛtvā kṣepyo'nyasyāṃ raseśvaraḥ // | Kontext |