| RājNigh, 13, 12.2 |
| snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam // | Kontext |
| RCint, 6, 42.3 |
| puṭayetsuyuktyā vāntyādikaṃ yāvadupaiti śāntim // | Kontext |
| RCūM, 10, 109.2 |
| elātoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti tat // | Kontext |
| RCūM, 5, 117.1 |
| dravībhāvamupeyuḥ syānmūṣāyā dhmānayogataḥ / | Kontext |
| RPSudh, 5, 118.1 |
| amlatoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti ca / | Kontext |
| RPSudh, 7, 40.0 |
| ṣāḍguṇyasaṃsiddhim upaiti sarvadā sarvārthasaṃsiddhimupaiti sevite // | Kontext |
| RPSudh, 7, 40.0 |
| ṣāḍguṇyasaṃsiddhim upaiti sarvadā sarvārthasaṃsiddhimupaiti sevite // | Kontext |
| RPSudh, 7, 55.1 |
| kṣāreṇa sarveṇa hi vidrumaṃ ca godugdhatas tārkṣyamupaiti śuddhim / | Kontext |
| RRS, 2, 118.1 |
| elātoyena saṃbhinnaṃ siddhaṃ śuddhimupaiti tat / | Kontext |