| ÅK, 1, 26, 85.2 |
| adhastājjvālayedagniṃ yantraṃ tatkandukāhvayam // | Kontext |
| ÅK, 2, 1, 264.2 |
| śodhanaṃ pāṃśukāsīsaṃ śubhraṃ sattvāhvayaṃ matam // | Kontext |
| ÅK, 2, 1, 280.2 |
| rasanābhaṃ cāgnisāraṃ dvādaśāhvayakīrtitam // | Kontext |
| BhPr, 1, 8, 46.3 |
| lohaṃ sārāhvayaṃ hanyād grahaṇīmatisārakam // | Kontext |
| MPālNigh, 4, 42.1 |
| śilājatūṣṇajaṃ śailaniryāso giriśāhvayam / | Kontext |
| RArṇ, 12, 41.2 |
| rasendraṃ dāpayedgrāsaṃ yantre vidyādharāhvaye // | Kontext |
| RArṇ, 8, 23.1 |
| saṃkarākhyaṃ tu durmelyaṃ priye mṛdukharāhvayam / | Kontext |
| RājNigh, 13, 5.2 |
| tathākhuprastaraś caiva śaravedamitāhvayāḥ / | Kontext |
| RājNigh, 13, 21.2 |
| kurūpyaṃ piccaṭaṃ raṅgaṃ pūtigandhaṃ daśāhvayam // | Kontext |
| RājNigh, 13, 60.2 |
| saṃdhyābhraṃ babhrudhātuś ca śilādhātuḥ ṣaḍāhvayam // | Kontext |
| RājNigh, 13, 77.2 |
| śodhanaṃ pāṃśukāsīsaṃ śubhraṃ saptāhvayaṃ matam // | Kontext |
| RājNigh, 13, 101.3 |
| mayūratutthaṃ samproktaṃ śikhikaṇṭhaṃ daśāhvayam // | Kontext |
| RājNigh, 13, 108.2 |
| prokto rasāyanaśreṣṭho yaśodastritridhāhvayaḥ // | Kontext |
| RājNigh, 13, 212.2 |
| āvartamaṇir āvartaḥ syādityeṣaḥ śarāhvayaḥ // | Kontext |
| RCint, 3, 24.1 |
| navanītāhvayaṃ sūtaṃ ghṛṣṭvā jambhāmbhasā dinam / | Kontext |
| RCint, 8, 29.1 |
| baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ / | Kontext |
| RCūM, 10, 72.1 |
| viṣeṇāmṛtayuktena girau ca marutāhvaye / | Kontext |
| RCūM, 5, 160.2 |
| upariṣṭātpuṭaṃ yatra puṭaṃ tadbhūdharāhvayam // | Kontext |
| RMañj, 4, 3.1 |
| hāridraṃ haritaṃ cakraṃ viṣaṃ hālāhalāhvayam / | Kontext |
| RMañj, 6, 48.2 |
| aṅgulyardhapramāṇena pacettatsikatāhvaye // | Kontext |
| RMañj, 6, 186.2 |
| mukhaṃ saṃrudhya saṃśoṣya sthāpayetsikatāhvaye // | Kontext |
| RMañj, 6, 270.3 |
| niṣkaikaṃ dadrukuṣṭhaghnaḥ pāribhadrāhvayo rasaḥ // | Kontext |
| RPSudh, 10, 51.2 |
| upariṣṭātpuṭaṃ dadyāttatpuṭaṃ bhūdharāhvayam // | Kontext |
| RPSudh, 5, 69.2 |
| sudhāyukte viṣe vānte parvate marutāhvaye // | Kontext |
| RPSudh, 6, 1.2 |
| sauvīraṃ gairikaṃ caivamaṣṭamaṃ khecarāhvayam // | Kontext |
| RRS, 10, 62.2 |
| upariṣṭātpuṭaṃ yatra puṭaṃ tad bhūdharāhvayam // | Kontext |
| RRS, 2, 119.2 |
| viṣeṇāmṛtayuktena girau marakatāhvaye / | Kontext |
| RRS, 9, 41.2 |
| dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam // | Kontext |