| RArṇ, 12, 203.2 |
| te bhūmau patitā divyāḥ saṃjātāḥ kartarīrasaḥ // | Kontext |
| RArṇ, 6, 67.1 |
| bindavaḥ ke'pi saṃjātāḥ sasyakā vimalāstathā / | Kontext |
| RArṇ, 6, 114.2 |
| jānumadhye sthitaṃ yāmaṃ mṛdu saṃjāyate dhruvam // | Kontext |
| RājNigh, 13, 115.2 |
| vajraṃ naiva vikārameti tadimānyāsevamānaḥ kramāt gulmī ca vraṇavāṃś ca kutsitagadī nīruk ca saṃjāyate // | Kontext |
| RCint, 3, 192.1 |
| yo'gnisahatvaṃ prāptaḥ saṃjāto hematārakartā ca / | Kontext |
| RCūM, 10, 72.2 |
| tadvāntaṃ hi ghanībhūtaṃ saṃjātaṃ sasyakaṃ khalu // | Kontext |
| RCūM, 14, 37.1 |
| triṃśadvāreṇa tattāraṃ bhasma saṃjāyatetarām / | Kontext |
| RCūM, 15, 10.1 |
| amartyā nirjarāstena saṃjātās tridaśottamāḥ / | Kontext |
| RCūM, 15, 10.2 |
| tattanmalena saṃjātā dhātavaścāṣṭasaṃkhyayā // | Kontext |
| RMañj, 2, 22.1 |
| pakvaṃ saṃjāyate bhasma dāḍimīkusumopamam / | Kontext |
| RPSudh, 4, 17.2 |
| pācyaṃ hema ca raktagairikasamaṃ saṃjāyate niścitam // | Kontext |
| RPSudh, 4, 113.3 |
| pathyaṃ saṃjāyate nāmlaṃ ghṛtaśākādivarjitam // | Kontext |
| RPSudh, 5, 70.1 |
| ghanībhūtaṃ ca saṃjātaṃ sasyakaṃ khalu kathyate / | Kontext |
| RPSudh, 6, 80.3 |
| sakṛt saṃjāyate śuddhaḥ sarvakāryeṣu yojayet // | Kontext |
| RRĂ…, V.kh., 6, 118.2 |
| saṃjātaṃ tatsamuddhṛtya piṣṭvā nirguṇḍijairdravaiḥ // | Kontext |
| RRS, 2, 119.3 |
| tadvāntaṃ hi ghanībhūtaṃ saṃjātaṃ sasyakaṃ khalu // | Kontext |