| ÅK, 1, 25, 27.1 | 
	| kṣipennirvāhaṇaṃ dravye nirvāhye samabhāgikam / | Kontext | 
	| ÅK, 1, 25, 71.1 | 
	| dravyayormelanaṃ dhmānād dvaṃdvānaṃ parikīrtitam / | Kontext | 
	| ÅK, 1, 25, 74.2 | 
	| drute dravyāntarakṣepāllohādyaiḥ kriyate hi yaḥ // | Kontext | 
	| ÅK, 1, 25, 79.2 | 
	| drāvyadravyanibhā jvālā dṛśyate dhamane yadā // | Kontext | 
	| ÅK, 1, 25, 90.2 | 
	| iyanmānasya sūtasya bhojyadravyātmikā mitiḥ // | Kontext | 
	| ÅK, 1, 25, 105.2 | 
	| vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu // | Kontext | 
	| ÅK, 1, 25, 108.2 | 
	| saṃdaṃśadhṛtasūtena drutadravyāhatiśca yaḥ // | Kontext | 
	| ÅK, 1, 25, 111.2 | 
	| piṇḍadravyasya sūtena kāluṣyādinivāraṇam // | Kontext | 
	| ÅK, 1, 26, 198.2 | 
	| tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayedbudhaḥ // | Kontext | 
	| ÅK, 1, 26, 207.1 | 
	| śikhitrādhamanadravyam ūrdhvadvāreṇa nikṣipet / | Kontext | 
	| ÅK, 1, 26, 227.1 | 
	| vinyasetkumudīṃ tatra puṭanadravyapūritām / | Kontext | 
	| ÅK, 1, 26, 236.2 | 
	| yantraṃ tallāvakākhyaṃ syānmṛdudravyasusādhane // | Kontext | 
	| BhPr, 1, 8, 59.1 | 
	| dravyāntarasya saṃsargātsantyanye'pi guṇā yataḥ / | Kontext | 
	| BhPr, 1, 8, 196.2 | 
	| sa śṛṅgika iti prokto dravyatattvaviśāradaiḥ // | Kontext | 
	| BhPr, 2, 3, 114.2 | 
	| dravyāntarasya saṃsargātsantyanye'pi guṇāstayoḥ // | Kontext | 
	| BhPr, 2, 3, 154.2 | 
	| rasasya ṣoḍaśāṃśena dravyaṃ yuñjyāt pṛthak pṛthak // | Kontext | 
	| BhPr, 2, 3, 155.1 | 
	| dravyeṣvanuktamāneṣu mataṃ mānamitaṃ budhaḥ / | Kontext | 
	| RAdhy, 1, 4.2 | 
	| dravyavyayaṃ prakurvanto mudhā tāmyanti bāliśāḥ // | Kontext | 
	| RArṇ, 11, 9.2 | 
	| sitaṃ sitena dravyeṇa raktaṃ raktena rañjayet // | Kontext | 
	| RArṇ, 12, 76.1 | 
	| na khoṭo na ca vā bhasma naiva dravyaṃ karoti saḥ / | Kontext | 
	| RArṇ, 12, 76.2 | 
	| kiṃ tat dravyaṃ prakurvīta dhāmyamāno na tiṣṭhati // | Kontext | 
	| RArṇ, 4, 7.1 | 
	| dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca / | Kontext | 
	| RArṇ, 4, 39.2 | 
	| dravyanirvāhaṇe sā ca vādikaiḥ supraśasyate // | Kontext | 
	| RArṇ, 4, 48.1 | 
	| tasyāṃ vinyasya mūṣāyāṃ dravyam āvartayed budhaḥ / | Kontext | 
	| RArṇ, 4, 62.1 | 
	| indhanāni ca sarvāṇi dravyāṇi ca viśeṣataḥ / | Kontext | 
	| RArṇ, 5, 21.1 | 
	| tīvragandharasasparśair dravyaiḥ sthāvarajaṅgamaiḥ / | Kontext | 
	| RCint, 3, 175.1 | 
	| viddhaṃ rasena yaddravyaṃ pakṣārdhaṃ sthāpayedbhuvi / | Kontext | 
	| RCint, 7, 116.3 | 
	| rasendrajāraṇe proktā viḍadravyeṣu śasyate // | Kontext | 
	| RCint, 8, 128.1 | 
	| dravyāntarasaṃyogāt svāṃ śaktiṃ bheṣajāni muñcanti / | Kontext | 
	| RCint, 8, 159.2 | 
	| tāvanmānānusmṛteḥ syāttriphalādidravyaparimāṇam // | Kontext | 
	| RCūM, 10, 73.2 | 
	| viṣaṃ dravyayutaṃ yadvad dravyādhikaguṇaṃ bhavet / | Kontext | 
	| RCūM, 10, 73.2 | 
	| viṣaṃ dravyayutaṃ yadvad dravyādhikaguṇaṃ bhavet / | Kontext | 
	| RCūM, 11, 101.1 | 
	| rasendrajāraṇe proktā biḍadravyeṣu śasyate / | Kontext | 
	| RCūM, 14, 72.1 | 
	| balinā palamātreṇa taddravye rajasaṃmitaiḥ / | Kontext | 
	| RCūM, 14, 215.1 | 
	| kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam / | Kontext | 
	| RCūM, 16, 1.2 | 
	| sukarā sulabhadravyā kṛtapūrvā nigadyate // | Kontext | 
	| RCūM, 16, 43.3 | 
	| nirudhya jāraṇāṃ kuryāt dravyasya vārttikaḥ // | Kontext | 
	| RCūM, 3, 9.2 | 
	| sūkṣmachidrasahasrāḍhyā dravyacālanahetave // | Kontext | 
	| RCūM, 3, 17.1 | 
	| kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā / | Kontext | 
	| RCūM, 4, 3.1 | 
	| bhaiṣajyakrīṇitadravyabhāgaścaikādaśo hi yaḥ / | Kontext | 
	| RCūM, 4, 29.1 | 
	| kṣepyaṃ nirvāhaṇaṃ dravyaṃ nirvāhye samabhāgikam / | Kontext | 
	| RCūM, 4, 54.1 | 
	| drutadravyasya nikṣepo drave taḍḍhālanaṃ matam / | Kontext | 
	| RCūM, 4, 73.1 | 
	| dravyayormelanaṃ dhmānād dvaṃdvanaṃ parikīrtitam / | Kontext | 
	| RCūM, 4, 76.1 | 
	| drute dravyāntare kṣepo lohādyaiḥ kriyate hi yaḥ / | Kontext | 
	| RCūM, 4, 80.1 | 
	| drāvyadravyanibhā jvālā dṛśyate dhamane yadā / | Kontext | 
	| RCūM, 4, 91.1 | 
	| iyanmānasya sūtasya grāsadravyātmikā mitiḥ / | Kontext | 
	| RCūM, 4, 106.1 | 
	| vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu / | Kontext | 
	| RCūM, 4, 109.1 | 
	| saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca yā / | Kontext | 
	| RCūM, 4, 112.1 | 
	| viddhadravyasya sūtena kāluṣyādinivāraṇam / | Kontext | 
	| RCūM, 5, 28.2 | 
	| vibhāgena vipāke tu dravyeṇānyena yogataḥ // | Kontext | 
	| RCūM, 5, 85.2 | 
	| dhūpayantramiti proktaṃ jāraṇādravyavāhane // | Kontext | 
	| RCūM, 5, 88.2 | 
	| svedyadravyaṃ vinikṣipya pidhānyā prapidhāya ca // | Kontext | 
	| RCūM, 5, 123.1 | 
	| nirvaktragolakākārā puṭanadravyagarbhiṇī / | Kontext | 
	| RCūM, 5, 123.2 | 
	| golamūṣeti sā proktā satvaraṃ dravyarodhinī // | Kontext | 
	| RCūM, 5, 132.2 | 
	| śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet // | Kontext | 
	| RCūM, 5, 143.2 | 
	| tiryakpradhamanākhyā ca mṛdudravyaviśodhinī // | Kontext | 
	| RCūM, 5, 144.1 | 
	| rasādidravyapākānāṃ māraṇajñāpanaṃ puṭam / | Kontext | 
	| RCūM, 5, 151.2 | 
	| vinyaset kumudīṃ tatra puṭanadravyapūritām // | Kontext | 
	| RCūM, 5, 161.2 | 
	| yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane // | Kontext | 
	| RCūM, 5, 162.1 | 
	| anuktapuṭamāne tu sādhyadravyabalābalāt / | Kontext | 
	| RCūM, 9, 27.1 | 
	| raktavargādivargaiśca dravyaṃ yajjāraṇātmakam / | Kontext | 
	| RHT, 16, 29.1 | 
	| tasmād dravyavidhāyī sūto bījena sārito laghunā / | Kontext | 
	| RHT, 16, 36.1 | 
	| vidhyed dviguṇaṃ dravyaṃ nāgaṃ dattvānuvāhayecchanakaiḥ / | Kontext | 
	| RHT, 18, 8.2 | 
	| vidhivadvedhyaṃ dravyaṃ rasarājakrāmaṇārthaṃ hi // | Kontext | 
	| RHT, 2, 11.2 | 
	| sutarāṃ bhavati rasendro dravye ca rasāyane yogyaḥ // | Kontext | 
	| RHT, 7, 7.1 | 
	| dravyāṇi saṃmiśrya nivṛtya bhūtale vyavasthitaṃ śastrakaṭorikāpuṭe / | Kontext | 
	| RKDh, 1, 1, 22.1 | 
	| dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca / | Kontext | 
	| RKDh, 1, 1, 64.2 | 
	| snigdhadravyabhṛtaṃ pātraṃ sacchidram anyapātrake / | Kontext | 
	| RKDh, 1, 1, 65.1 | 
	| atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam / | Kontext | 
	| RKDh, 1, 1, 67.5 | 
	| mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam / | Kontext | 
	| RKDh, 1, 1, 128.2 | 
	| svedyadravyaṃ vinikṣipya pidhānaṃ prapidhāya ca / | Kontext | 
	| RKDh, 1, 1, 162.2 | 
	| pārśvayoḥ kaṇikāpetaṃ dravyakvāthaprapūritam // | Kontext | 
	| RKDh, 1, 1, 219.1 | 
	| tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayed budhaḥ / | Kontext | 
	| RMañj, 3, 92.2 | 
	| rasendrajāraṇe proktā viḍadravyeṣu śasyate // | Kontext | 
	| RPSudh, 1, 134.2 | 
	| etānyeva samāni ca kṛtvā dravyāṇi mardayecca dinam // | Kontext | 
	| RPSudh, 10, 26.2 | 
	| mahāmūṣeti sā proktā satvaradravyaśodhinī // | Kontext | 
	| RPSudh, 10, 34.2 | 
	| kokilādhamanadravyamūrdhvadvāre vinikṣipet // | Kontext | 
	| RPSudh, 10, 49.1 | 
	| mṛdā bhāṇḍaṃ prapūryaiva madhye dravyaṃ tu vinyaset / | Kontext | 
	| RPSudh, 10, 50.1 | 
	| garte tu vālukāpūrṇe madhye dravyaṃ tu vinyaset / | Kontext | 
	| RPSudh, 10, 52.2 | 
	| yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane // | Kontext | 
	| RPSudh, 7, 21.1 | 
	| pūrvaṃ pūrvaṃ śreṣṭhametatpradiṣṭaṃ dravyād vīryāt pākataśca prabhāvāt / | Kontext | 
	| RRÅ, V.kh., 19, 17.1 | 
	| proktāni raṅgadravyāṇi kācakūpyāṃ pṛthak pṛthak / | Kontext | 
	| RRÅ, V.kh., 19, 135.2 | 
	| yasminkasminbhave dravye dhānye vā vṛddhikārakam // | Kontext | 
	| RRÅ, V.kh., 19, 137.2 | 
	| yatkiṃcid dravyajātaṃ tadakṣayyaṃ tiṣṭhati dhruvam // | Kontext | 
	| RRS, 10, 37.2 | 
	| śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet // | Kontext | 
	| RRS, 10, 46.3 | 
	| tiryakpradhamanāsyā ca mṛdudravyaviśodhinī // | Kontext | 
	| RRS, 10, 47.1 | 
	| rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam / | Kontext | 
	| RRS, 10, 63.2 | 
	| yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane // | Kontext | 
	| RRS, 10, 64.1 | 
	| anuktapuṭamāne tu sādhyadravyabalābalāt / | Kontext | 
	| RRS, 10, 92.1 | 
	| raktavargādivargaiśca dravyaṃ yajjāraṇātmakam / | Kontext | 
	| RRS, 11, 31.1 | 
	| ṣoḍaśāṃśaṃ tu tad dravyaṃ sūtamānān niyojayet / | Kontext | 
	| RRS, 11, 35.1 | 
	| miśritaṃ sūtakaṃ dravyaiḥ saptavārāṇi mūrchayet / | Kontext | 
	| RRS, 11, 42.2 | 
	| tadā rasāyane yogyo bhaved dravyaviśeṣataḥ // | Kontext | 
	| RRS, 11, 112.1 | 
	| agnyāvartitanāgaṃ navavāraṃ mardayeddhimairdravyaiḥ / | Kontext | 
	| RRS, 2, 121.1 | 
	| dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet / | Kontext | 
	| RRS, 2, 121.1 | 
	| dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet / | Kontext | 
	| RRS, 3, 139.3 | 
	| rasendrajāraṇe proktā viḍadravyeṣu śasyate // | Kontext | 
	| RRS, 7, 7.2 | 
	| karaṇāni vicitrāṇi dravyāṇyapi samāharet // | Kontext | 
	| RRS, 7, 9.1 | 
	| sūkṣmacchidrasahasrāḍhyā dravyagālanahetave / | Kontext | 
	| RRS, 7, 10.3 | 
	| kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā // | Kontext | 
	| RRS, 8, 3.1 | 
	| bhaiṣajyakrīṇitadravyabhāgo 'py ekādaśo hi yaḥ / | Kontext | 
	| RRS, 8, 26.1 | 
	| kṣipennirvāpaṇaṃ dravyaṃ nirvāhye samabhāgikam / | Kontext | 
	| RRS, 8, 30.1 | 
	| tasyopari guru dravyaṃ dhānyaṃ copanayeddhruvam / | Kontext | 
	| RRS, 8, 43.0 | 
	| drutadravyasya nikṣepo drave taḍḍhālanaṃ matam // | Kontext | 
	| RRS, 8, 50.0 | 
	| dravyayor mardanādhmānād dvaṃdvānaṃ parikīrtitam // | Kontext | 
	| RRS, 8, 54.1 | 
	| drute dravyāntarakṣepo lohādye kriyate hi yaḥ / | Kontext | 
	| RRS, 8, 59.1 | 
	| drāvyadravyanibhā jvālā dṛśyate dhamane yadā / | Kontext | 
	| RRS, 8, 71.1 | 
	| iyanmānasya sūtasya bhojyadravyātmikā mitiḥ / | Kontext | 
	| RRS, 8, 89.1 | 
	| vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu / | Kontext | 
	| RRS, 8, 93.1 | 
	| saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca yā / | Kontext | 
	| RRS, 8, 96.1 | 
	| siddhadravyasya sūtena kāluṣyādinivāraṇam / | Kontext | 
	| RRS, 9, 3.1 | 
	| dravadravyeṇa bhāṇḍasya pūritārdhodakasya ca / | Kontext | 
	| RRS, 9, 76.2 | 
	| svedyadravyaṃ parikṣipya pidhānaṃ pravidhāya ca / | Kontext |