| BhPr, 1, 8, 42.1 |
| kaphaṃ pittaṃ garaṃ śūlaṃ śothārśaḥplīhapāṇḍutāḥ / | Kontext |
| BhPr, 1, 8, 105.2 |
| hṛllāsakuṣṭhajvarakāmalāśca plīhāmavātau ca garaṃ nihanti // | Kontext |
| BhPr, 1, 8, 144.2 |
| cumbako lekhanaḥ śīto medoviṣagarāpahaḥ // | Kontext |
| BhPr, 2, 3, 103.1 |
| kaphaṃ pittaṃ garaṃ śūlaṃ śophārśaḥplīhapāṇḍutāḥ / | Kontext |
| BhPr, 2, 3, 201.2 |
| hṛllāsakaṇḍūjvarakāmalāṃśca plīhāmavātau ca garaṃ nihanti // | Kontext |
| KaiNigh, 2, 6.1 |
| doṣatrayakṣayonmādagarodaraviṣajvarān / | Kontext |
| KaiNigh, 2, 25.2 |
| kaphapittaṃ garaṃ śūlaṃ śophārśaḥkuṣṭhapāṇḍutāḥ // | Kontext |
| KaiNigh, 2, 27.1 |
| vayasaḥ sthāpanaṃ vṛṣyaṃ śophakuṣṭhagaraṃ jayet / | Kontext |
| MPālNigh, 4, 16.1 |
| śophakuṣṭhapramehārśogarapāṇḍukrimīñjayet / | Kontext |
| MPālNigh, 4, 66.2 |
| cumbako lekhanaḥ śīto medoviṣagarāpahaḥ // | Kontext |
| RCint, 6, 72.2 |
| sarvadoṣapraśamanaṃ viṣaghnaṃ garanāśanam // | Kontext |
| RCūM, 10, 74.2 |
| rāsāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham // | Kontext |
| RCūM, 14, 22.1 |
| snigdhaṃ medhyaṃ viṣagaraharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi / | Kontext |
| RCūM, 14, 23.2 |
| ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut // | Kontext |
| RCūM, 14, 63.1 |
| viṣaṃ garaṃ ca vegena vāmayatyeva niścitam / | Kontext |
| RPSudh, 4, 20.4 |
| doṣāścaiva garodbhavā viṣakṛtā āgantujā naiva hi // | Kontext |
| RPSudh, 6, 12.2 |
| kiṃcitpītā ca susnigdhā garadoṣavināśinī // | Kontext |
| RRS, 2, 122.2 |
| rasāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham // | Kontext |
| RRS, 5, 19.2 |
| ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut // | Kontext |
| RRS, 5, 114.2 |
| yakṣmavyādhinibarhaṇaṃ garaharaṃ doṣatrayonmūlanam / | Kontext |
| ŚdhSaṃh, 2, 12, 238.2 |
| jvaraṃ garamajīrṇaṃ ca jayedrogaharo rasaḥ // | Kontext |