| BhPr, 2, 3, 82.2 |
| śodhanaṃ cāpi tasyeva bhiṣagbhir gaditaṃ purā // | Kontext |
| BhPr, 2, 3, 126.0 |
| dugdhāmlayogastasya viśuddhir gaditā budhaiḥ // | Kontext |
| RCint, 8, 30.2 |
| rasaḥ śrīmānmṛtyuñjaya iti girīśena gaditaḥ prabhāvaṃ ko vānyaḥ kathayitumapāraṃ prabhavati // | Kontext |
| RCūM, 10, 74.2 |
| rāsāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham // | Kontext |
| RHT, 5, 33.1 |
| iti gaditāṃ garbhadrutimabhiṣavayogena cāmlavargeṇa / | Kontext |
| RRÅ, V.kh., 16, 121.2 |
| dṛṣṭvānubhūya sakalaṃ sukhasādhyayogaiḥ samyak suvarṇakaraṇaṃ gaditaṃ sudhīnām // | Kontext |
| RRÅ, V.kh., 3, 128.2 |
| pavibaligaganānāṃ sarvalohe viśeṣād gaditamiha hitārthaṃ vārtikānāṃ vibhūtyai // | Kontext |
| RRÅ, V.kh., 8, 144.1 |
| abhinavasukhasādhyaiḥ sādhane yuktigarbhairgaditamiha susiddhaṃ stambhanaṃ śuddhabaṃge / | Kontext |
| RRS, 2, 122.2 |
| rasāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham // | Kontext |