| ÅK, 1, 26, 164.1 | 
	| raktavargarajoyuktā raktavargāmbusādhitā / | Kontext | 
	| ÅK, 1, 26, 164.1 | 
	| raktavargarajoyuktā raktavargāmbusādhitā / | Kontext | 
	| RArṇ, 10, 26.2 | 
	| jīrṇānte rañjanaṃ kāryaṃ raktavargagaṇena ca // | Kontext | 
	| RArṇ, 16, 52.1 | 
	| raktavarganiṣiktaṃ ca lohasaṃkrāntināśanam / | Kontext | 
	| RArṇ, 4, 44.1 | 
	| raktavargeṇa sammiśrā raktavargapariplutā / | Kontext | 
	| RArṇ, 4, 44.1 | 
	| raktavargeṇa sammiśrā raktavargapariplutā / | Kontext | 
	| RArṇ, 4, 44.2 | 
	| raktavargakṛtālepā sarvaśuddhiṣu śobhanā // | Kontext | 
	| RArṇ, 4, 46.2 | 
	| nirvāhaṇaṃ prakurvīta raktavargapraliptayā // | Kontext | 
	| RArṇ, 5, 39.2 | 
	| raktavargastu deveśi pītavargamataḥ śṛṇu / | Kontext | 
	| RArṇ, 7, 45.0 | 
	| sasyakaḥ śuddhimāpnoti raktavargeṇa bhāvitaḥ // | Kontext | 
	| RArṇ, 7, 83.2 | 
	| raktavargarasakvāthapittaistadbhāvayet pṛthak // | Kontext | 
	| RArṇ, 8, 46.2 | 
	| kṛṣṇābhrakasya cūrṇaṃ ca raktavargair muhuḥ puṭaiḥ // | Kontext | 
	| RCūM, 5, 111.1 | 
	| raktavargarajoyuktā raktavargāmbubhāvitā / | Kontext | 
	| RCūM, 5, 111.1 | 
	| raktavargarajoyuktā raktavargāmbubhāvitā / | Kontext | 
	| RCūM, 9, 23.2 | 
	| mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ // | Kontext | 
	| RCūM, 9, 27.1 | 
	| raktavargādivargaiśca dravyaṃ yajjāraṇātmakam / | Kontext | 
	| RHT, 16, 4.2 | 
	| mañjiṣṭhālākṣārasacandanasahito'pi raktavargo'yam // | Kontext | 
	| RPSudh, 1, 156.1 | 
	| mṛṇmūṣā ca prakartavyā raktavargeṇa lepitā / | Kontext | 
	| RPSudh, 10, 14.1 | 
	| pūrvoktā mṛttikā yā tu raktavargāṃbubhāvitā / | Kontext | 
	| RPSudh, 10, 14.2 | 
	| raktavargayutā mṛtsnākāritā mūṣikā śubhā // | Kontext | 
	| RRÅ, V.kh., 10, 40.1 | 
	| raktavargaṃ pītavargaṃ kāryaṃ kṣīraiścaturguṇaiḥ / | Kontext | 
	| RRÅ, V.kh., 13, 71.1 | 
	| gairikaṃ raktavargeṇa pītavargeṇa bhāvitam / | Kontext | 
	| RRÅ, V.kh., 15, 19.1 | 
	| gomūtrai raktavargaṃ tu piṣṭvā tenaiva bhāvayet / | Kontext | 
	| RRÅ, V.kh., 15, 21.2 | 
	| raktavargasamāyukte taile jyotiṣmatībhave / | Kontext | 
	| RRÅ, V.kh., 15, 22.1 | 
	| raktavargeṇa gomūtrairbhāvayeddaradaṃ tridhā / | Kontext | 
	| RRÅ, V.kh., 2, 13.1 | 
	| bandhūkaṃ karavīraṃ ca raktavargo hyayaṃ bhavet / | Kontext | 
	| RRÅ, V.kh., 5, 13.2 | 
	| jāyate kanakaṃ divyaṃ raktavargeṇa secayet // | Kontext | 
	| RRÅ, V.kh., 5, 28.2 | 
	| secayet kuṅkuṇītaile raktavargeṇa vāpitam // | Kontext | 
	| RRS, 10, 16.1 | 
	| pāṣāṇarahitā raktā raktavargānusādhitā / | Kontext | 
	| RRS, 10, 88.3 | 
	| mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ // | Kontext | 
	| RRS, 10, 92.1 | 
	| raktavargādivargaiśca dravyaṃ yajjāraṇātmakam / | Kontext | 
	| RRS, 2, 123.0 | 
	| sasyakaṃ śuddhimāpnoti raktavargeṇa bhāvitam // | Kontext |