| ÅK, 1, 26, 164.1 |
| raktavargarajoyuktā raktavargāmbusādhitā / | Context |
| ÅK, 1, 26, 164.1 |
| raktavargarajoyuktā raktavargāmbusādhitā / | Context |
| RArṇ, 10, 26.2 |
| jīrṇānte rañjanaṃ kāryaṃ raktavargagaṇena ca // | Context |
| RArṇ, 16, 52.1 |
| raktavarganiṣiktaṃ ca lohasaṃkrāntināśanam / | Context |
| RArṇ, 4, 44.1 |
| raktavargeṇa sammiśrā raktavargapariplutā / | Context |
| RArṇ, 4, 44.1 |
| raktavargeṇa sammiśrā raktavargapariplutā / | Context |
| RArṇ, 4, 44.2 |
| raktavargakṛtālepā sarvaśuddhiṣu śobhanā // | Context |
| RArṇ, 4, 46.2 |
| nirvāhaṇaṃ prakurvīta raktavargapraliptayā // | Context |
| RArṇ, 5, 39.2 |
| raktavargastu deveśi pītavargamataḥ śṛṇu / | Context |
| RArṇ, 7, 45.0 |
| sasyakaḥ śuddhimāpnoti raktavargeṇa bhāvitaḥ // | Context |
| RArṇ, 7, 83.2 |
| raktavargarasakvāthapittaistadbhāvayet pṛthak // | Context |
| RArṇ, 8, 46.2 |
| kṛṣṇābhrakasya cūrṇaṃ ca raktavargair muhuḥ puṭaiḥ // | Context |
| RCūM, 5, 111.1 |
| raktavargarajoyuktā raktavargāmbubhāvitā / | Context |
| RCūM, 5, 111.1 |
| raktavargarajoyuktā raktavargāmbubhāvitā / | Context |
| RCūM, 9, 23.2 |
| mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ // | Context |
| RCūM, 9, 27.1 |
| raktavargādivargaiśca dravyaṃ yajjāraṇātmakam / | Context |
| RHT, 16, 4.2 |
| mañjiṣṭhālākṣārasacandanasahito'pi raktavargo'yam // | Context |
| RPSudh, 1, 156.1 |
| mṛṇmūṣā ca prakartavyā raktavargeṇa lepitā / | Context |
| RPSudh, 10, 14.1 |
| pūrvoktā mṛttikā yā tu raktavargāṃbubhāvitā / | Context |
| RPSudh, 10, 14.2 |
| raktavargayutā mṛtsnākāritā mūṣikā śubhā // | Context |
| RRÅ, V.kh., 10, 40.1 |
| raktavargaṃ pītavargaṃ kāryaṃ kṣīraiścaturguṇaiḥ / | Context |
| RRÅ, V.kh., 13, 71.1 |
| gairikaṃ raktavargeṇa pītavargeṇa bhāvitam / | Context |
| RRÅ, V.kh., 15, 19.1 |
| gomūtrai raktavargaṃ tu piṣṭvā tenaiva bhāvayet / | Context |
| RRÅ, V.kh., 15, 21.2 |
| raktavargasamāyukte taile jyotiṣmatībhave / | Context |
| RRÅ, V.kh., 15, 22.1 |
| raktavargeṇa gomūtrairbhāvayeddaradaṃ tridhā / | Context |
| RRÅ, V.kh., 2, 13.1 |
| bandhūkaṃ karavīraṃ ca raktavargo hyayaṃ bhavet / | Context |
| RRÅ, V.kh., 5, 13.2 |
| jāyate kanakaṃ divyaṃ raktavargeṇa secayet // | Context |
| RRÅ, V.kh., 5, 28.2 |
| secayet kuṅkuṇītaile raktavargeṇa vāpitam // | Context |
| RRS, 10, 16.1 |
| pāṣāṇarahitā raktā raktavargānusādhitā / | Context |
| RRS, 10, 88.3 |
| mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ // | Context |
| RRS, 10, 92.1 |
| raktavargādivargaiśca dravyaṃ yajjāraṇātmakam / | Context |
| RRS, 2, 123.0 |
| sasyakaṃ śuddhimāpnoti raktavargeṇa bhāvitam // | Context |