| ÅK, 1, 26, 120.2 | 
	| susthālyāṃ kadalīpuṣpanibhāṃ sacchidramūṣikām // | Kontext | 
	| RArṇ, 12, 128.1 | 
	| mriyate mūṣikāmadhye saṃkocena na saṃśayaḥ / | Kontext | 
	| RArṇ, 4, 16.2 | 
	| caturaṅguladīrghāṃ tu mūṣikāṃ mṛnmayīṃ dṛḍhām // | Kontext | 
	| RArṇ, 7, 11.2 | 
	| prakaṭāṃ mūṣikāṃ kṛtvā dhamet sattvam apekṣitam // | Kontext | 
	| RCint, 3, 155.2 | 
	| śaśihelihiraṇyamūṣikā dhruvam lakṣmīm // | Kontext | 
	| RCūM, 10, 76.2 | 
	| nirudhya mūṣikāmadhye mriyate kaukkuṭaiḥ puṭaiḥ // | Kontext | 
	| RCūM, 5, 101.2 | 
	| lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārthe // | Kontext | 
	| RCūM, 5, 102.2 | 
	| laddiḥ kiṭṭaṃ yathāyogyaṃ saṃyojyā mūṣikāmṛdi // | Kontext | 
	| RHT, 8, 15.1 | 
	| kramavṛttau ravirasakau saṃśuddhau mūkamūṣikādhmātau / | Kontext | 
	| RPSudh, 1, 128.2 | 
	| mūṣikāyāstribhāgaṃ hi khanitvā vasudhāṃ kṣipet // | Kontext | 
	| RPSudh, 10, 14.2 | 
	| raktavargayutā mṛtsnākāritā mūṣikā śubhā // | Kontext | 
	| RPSudh, 10, 15.1 | 
	| turīpuṣpakasīsābhyāṃ lepitā sā ca mūṣikā / | Kontext | 
	| RPSudh, 10, 45.1 | 
	| mūṣikāṃ cauṣadhenātha pūritāṃ tāṃ tu mudrayet / | Kontext | 
	| RPSudh, 10, 51.1 | 
	| mūṣikāṃ bhūmimadhye tu sthāpitāṃ dvyaṃgulād adhaḥ / | Kontext | 
	| RPSudh, 2, 41.1 | 
	| svāṃgaśītalakaṃ jñātvā gṛhṇīyātāṃ ca mūṣikām / | Kontext | 
	| RPSudh, 2, 62.1 | 
	| kāṃsyabhājanamadhye tu sthāpayenmūṣikāṃ śubhām / | Kontext | 
	| RPSudh, 3, 7.2 | 
	| uditadhātugaṇasya ca mūṣikāṃ kuru viṣaṃ viniveśaya tatra vai // | Kontext | 
	| RPSudh, 3, 36.1 | 
	| mṛdumṛdā parikalpitamūṣikāṃ rasamitāṅgulikāṃ bhuvi saṃnyaset / | Kontext | 
	| RPSudh, 7, 30.1 | 
	| kṣiptvā nirundhyāpi ca mūṣikāyāṃ puṭānyathāṣṭau ca vanopalairdadet / | Kontext | 
	| RRÅ, R.kh., 3, 30.2 | 
	| harītakīṃ jale piṣṭvā lauhakiṭṭena mūṣikām // | Kontext | 
	| RRÅ, V.kh., 20, 20.1 | 
	| taṃ cakraṃ mūṣikāvaktre dattvā ruddhvātha śoṣayet / | Kontext | 
	| RRS, 10, 7.2 | 
	| lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārthe // | Kontext | 
	| RRS, 10, 8.2 | 
	| laddiḥ kiṭṭaṃ kṛṣṇamṛtsnā saṃyojyā mūṣikāmṛdi // | Kontext | 
	| RRS, 2, 125.2 | 
	| nirudhya mūṣikāmadhye mriyate kaukkuṭaiḥ puṭaiḥ // | Kontext |