| ÅK, 1, 26, 58.1 |
| vahnimṛtsā bhavedghoravahnitāpasahā khalu / | Kontext |
| BhPr, 1, 8, 66.2 |
| tutthaṃ tāmropadhāturhi kiṃcit tāmreṇa tadbhavet // | Kontext |
| BhPr, 2, 3, 99.2 |
| piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet // | Kontext |
| RAdhy, 1, 161.2 |
| tithivarṇaṃ bhavaty evaṃ suvarṇaṃ naiva saṃśayaḥ // | Kontext |
| RAdhy, 1, 208.2 |
| raktaṣoṭo bhavatyevaṃ saṃskāraḥ sāraṇo mataḥ // | Kontext |
| RAdhy, 1, 230.1 |
| madhyaphāḍyāśca cūrṇena hemarājir bhaved dhruvam / | Kontext |
| RAdhy, 1, 237.2 |
| ghoṣarājir bhavejjīrṇe nāge kāṃsyācca ṣaḍguṇe // | Kontext |
| RAdhy, 1, 242.1 |
| nāgarājir bhavecceyam rājyabhyucchritalohānāṃ cūrṇaṃ kāryaṃ sadā budhaiḥ / | Kontext |
| RAdhy, 1, 346.2 |
| tithivarṇaṃ bhaveddhema kartavyā naiva saṃśayaḥ // | Kontext |
| RAdhy, 1, 348.1 |
| khoṭaścandrārkanāmābhūttasya patrāṇi kārayet / | Kontext |
| RAdhy, 1, 373.1 |
| nirdhūmairjvaladaṅgāraiḥ ṣoṭo 'bhūt pītavarṇakaḥ / | Kontext |
| RAdhy, 1, 413.2 |
| sukhenāpyanayā yuktyā drutirdhānyābhrakādbhavet // | Kontext |
| RAdhy, 1, 444.2 |
| hemavajrātmakaḥ ṣoṭo bhaved bhūnāgasatvajaḥ // | Kontext |
| RArṇ, 1, 43.2 |
| tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanādbhavet // | Kontext |
| RArṇ, 11, 17.0 |
| hemakarmaṇi hemaiva tāre tāro mukhaṃ bhavet // | Kontext |
| RArṇ, 11, 28.0 |
| golako bhavati kṣipraṃ sarvasiddhipradāyakaḥ // | Kontext |
| RArṇ, 12, 4.2 |
| adho niṣpīḍitaṃ devi raso bhavati cottamaḥ // | Kontext |
| RArṇ, 12, 123.2 |
| bhaṅge caiva bhavet kṣīraṃ raktavarṇaṃ suśobhanam // | Kontext |
| RArṇ, 12, 197.2 |
| mūṣāmadhyagataṃ dhmātaṃ tatkṣaṇādguṭikā bhavet // | Kontext |
| RArṇ, 13, 3.2 |
| baddhasya jīryate grāso jīrṇasya ca mukhaṃ bhavet // | Kontext |
| RArṇ, 15, 85.3 |
| gandhakaṃ grasate sūtaḥ piṣṭikā bhavati kṣaṇāt // | Kontext |
| RArṇ, 15, 91.2 |
| dolayedravitāpena piṣṭikā bhavati kṣaṇāt // | Kontext |
| RArṇ, 16, 55.0 |
| ūrdhvādhastvandhamūṣāyāṃ śubhraṃ hemadalaṃ bhavet // | Kontext |
| RArṇ, 17, 94.1 |
| tanmadhye ḍhālayecchulvaṃ saptavāraṃ dalaṃ bhavet / | Kontext |
| RArṇ, 6, 4.2 |
| pināke'gniṃ praviṣṭe tu śabdaś ciṭiciṭir bhavet // | Kontext |
| RArṇ, 6, 5.1 |
| dardure'gniṃ praviṣṭe tu śabdaḥ kukkuṭavadbhavet / | Kontext |
| RArṇ, 6, 46.2 |
| tadromakāntaṃ sphuṭitāt yathā romodgamo bhavet // | Kontext |
| RArṇ, 8, 17.1 |
| pītāruṇairhemabījaṃ tārabījaṃ sitairbhavet / | Kontext |
| RājNigh, 13, 156.1 |
| mātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā / | Kontext |
| RCint, 3, 115.2 |
| kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ // | Kontext |
| RCint, 6, 62.1 |
| piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet / | Kontext |
| RCint, 8, 159.1 |
| prakṣipyāyaḥ prāgvatpacedubhābhyāṃ bhavedrajo yāvat / | Kontext |
| RCint, 8, 177.2 |
| ārtirbhavatu navāntre kūjati bhoktavyamavyājam // | Kontext |
| RCūM, 12, 37.1 |
| saptavāraṃ paridhmātaṃ vajrabhasma bhavet khalu / | Kontext |
| RCūM, 14, 115.1 |
| etatsaṃsevamānānāṃ na bhavantyāmayoccayāḥ / | Kontext |
| RCūM, 14, 173.2 |
| vidrutena bhavet kāṃsyaṃ tat saurāṣṭrabhavaṃ śubham // | Kontext |
| RCūM, 14, 190.2 |
| dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam // | Kontext |
| RCūM, 15, 21.1 |
| itthaṃ bhūtasya sūtasya martyamṛtyugadacchidaḥ / | Kontext |
| RCūM, 4, 8.2 |
| arkātape tīvratare sagharme piṣṭī bhavetsā navanītarūpā // | Kontext |
| RCūM, 5, 59.2 |
| vahnimṛtsnā bhavedghoravahnitāpasahā khalu // | Kontext |
| RHT, 11, 8.2 |
| nirvyūḍhaṃ rasalohairjāraṇakarmocitaṃ bhavati // | Kontext |
| RHT, 18, 73.2 |
| śulbaṃ viddhamanena tu tārākṛṣṭirbhaveddivyā // | Kontext |
| RHT, 18, 75.2 |
| tāradalaṃ bhavati chedanatāḍananikaṣaiśca nirdoṣam // | Kontext |
| RHT, 7, 8.2 |
| kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ // | Kontext |
| RMañj, 3, 36.1 |
| śoṣayitvā dhamet sattvaṃ indragopasamaṃ bhavet / | Kontext |
| RMañj, 5, 47.2 |
| paścāttīvrāgninā pakvaṃ vaṅgabhasma bhaveddhruvam // | Kontext |
| RPSudh, 3, 4.2 |
| upari tatra jalena niṣiñcayediti bhaveddaradād varasūtakaḥ // | Kontext |
| RPSudh, 3, 16.2 |
| dvidaśayāmamadhaḥkṛtavahninā bhavati raktarasastalabhasmasāt // | Kontext |
| RPSudh, 7, 57.2 |
| vajravarjyamapi cāṣṭabhiḥ puṭai ratnabhasma bhavatīti niścitam // | Kontext |
| RRÅ, R.kh., 3, 7.1 |
| ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ mukhaṃ bhavet / | Kontext |
| RRÅ, R.kh., 4, 33.1 |
| yāmamātre bhavet piṇḍī rasaṃ kande vinikṣipet / | Kontext |
| RRÅ, R.kh., 8, 54.1 |
| anenaiva vidhānena tāmrabhasma bhaveddhruvam / | Kontext |
| RRÅ, R.kh., 8, 57.1 |
| evaṃ saptapuṭe pakvaṃ tāmrabhasma bhaveddhruvam / | Kontext |
| RRÅ, V.kh., 10, 19.1 |
| pūrvoktanāgabhūtaiśca kharparasthasya saṃkṣipet / | Kontext |
| RRÅ, V.kh., 12, 26.3 |
| taptakhalve dinaṃ mardyaṃ sūtasyetthaṃ mukhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 12, 30.3 |
| ityevaṃ tu tridhā kuryādrasasya tu mukhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 12, 31.2 |
| trisaptāhaṃ paceccullyāṃ sūtasyetthaṃ mukhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 13, 24.0 |
| aṃdhamūṣāgataṃ dhmātaṃ sattvaṃ guṃjānibhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 13, 25.3 |
| pūrvavaddhamanātsattvam iṃdragopanibhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 13, 27.0 |
| mūkamūṣāgataṃ dhmātaṃ sattvaṃ maṇinibhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 13, 30.2 |
| vyomavad vaṃkanālena sattvaṃ śulbanibhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 13, 32.2 |
| mṛdvagninā pacedyāmaṃ yāvadbhavati golakam / | Kontext |
| RRÅ, V.kh., 13, 36.2 |
| pūrvavaddhamanenaiva sattvaṃ lākṣānibhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 13, 37.2 |
| tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet / | Kontext |
| RRÅ, V.kh., 13, 56.2 |
| haṭhād dhmāte bhavetsattvaṃ varanāgaṃ taducyate // | Kontext |
| RRÅ, V.kh., 13, 63.2 |
| ajāmūtrairdinaikaṃ tu sattvaṃ rajatavad bhavet // | Kontext |
| RRÅ, V.kh., 13, 69.0 |
| śaṃkhakundendusaṃkāśaṃ sattvaṃ vaikrāṃtajaṃ bhavet // | Kontext |
| RRÅ, V.kh., 13, 70.3 |
| pūrvavaddhamanāt sattvam iṃdragopanibhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 16, 11.2 |
| vajramūṣāndhitaṃ dhmātaṃ satvaṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 17, 6.2 |
| evaṃ dinatrayaṃ kuryād drutirbhavati nirmalā // | Kontext |
| RRÅ, V.kh., 17, 8.1 |
| kṣārairyāvad bhavetkalkastatkalkaiḥ pūrvapatrakam / | Kontext |
| RRÅ, V.kh., 17, 9.0 |
| saptāhānnātra saṃdeho rasarūpā drutirbhavet // | Kontext |
| RRÅ, V.kh., 17, 10.3 |
| aṃdhamūṣāgataṃ dhmātaṃ drutirbhavati nirmalā // | Kontext |
| RRÅ, V.kh., 17, 12.2 |
| karīṣāgnau tryahaṃ pacyād drutirbhavati nirmalā // | Kontext |
| RRÅ, V.kh., 17, 15.2 |
| sthāpayenmṛṇmaye pātre tryahād gharme bhavatyalam // | Kontext |
| RRÅ, V.kh., 17, 18.0 |
| śarāvasaṃpuṭe taṃ tu ruddhvā dhmāte drutirbhavet // | Kontext |
| RRÅ, V.kh., 17, 19.2 |
| snuhīkṣīreṇa saptāhaṃ gharme tāpyaṃ drutirbhavet // | Kontext |
| RRÅ, V.kh., 17, 25.2 |
| ahorātraṃ puṭaṃ deyaṃ drutirbhavati nirmalā // | Kontext |
| RRÅ, V.kh., 17, 32.0 |
| dvitrivāraprayogeṇa drutirbhavati nirmalā // | Kontext |
| RRÅ, V.kh., 17, 43.2 |
| trisaptavāraṃ taṃ kṣāraṃ vāpe tīkṣṇadrutirbhavet // | Kontext |
| RRÅ, V.kh., 19, 69.2 |
| chāyāśuṣkaṃ bhavettāvadyāvaddhiṃgu śubhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 19, 103.2 |
| samyagbhavati jāvādi varṇaiḥ parimalairapi // | Kontext |
| RRÅ, V.kh., 2, 3.1 |
| aṅge nokte bhavenmūlaṃ dravaḥ sarvāṅgato bhavet / | Kontext |
| RRÅ, V.kh., 20, 103.1 |
| mukhaṃ tasya bhavettīvraṃ śuddhaṃ baṃgaṃ dravatyalam / | Kontext |
| RRÅ, V.kh., 20, 108.2 |
| dvitrivāraṃ prayatnena nāgasyetthaṃ mukhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 4, 31.2 |
| karāṅguṣṭhena saṃmardya yāmādbhavati piṣṭikā // | Kontext |
| RRS, 11, 69.1 |
| tīvrātape gāḍhatarāvamardātpiṣṭī bhavetsā navanītarūpā / | Kontext |
| RRS, 2, 127.2 |
| indragopākṛti caiva sattvaṃ bhavati śobhanam // | Kontext |
| RRS, 2, 134.2 |
| lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavet / | Kontext |
| RRS, 4, 42.1 |
| saptavāraṃ paridhmātaṃ vajrabhasma bhavetkhalu / | Kontext |
| RRS, 4, 44.3 |
| vajracūrṇaṃ bhavedvaryaṃ yojayecca rasādiṣu // | Kontext |
| RRS, 4, 69.3 |
| saptāhāduddhṛtaṃ caiva puṭe dhṛtvā drutirbhavet // | Kontext |
| RRS, 5, 204.2 |
| vidrutena bhavetkāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham // | Kontext |
| RRS, 5, 224.3 |
| dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam // | Kontext |
| RRS, 8, 7.2 |
| arkātape tīvratare vimardyāt piṣṭī bhavet sā navanītarūpā // | Kontext |
| RRS, 9, 61.2 |
| vahnimṛtsnā bhaved ghoravahnitāpasahā khalu // | Kontext |
| ŚdhSaṃh, 2, 11, 51.2 |
| piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet // | Kontext |
| ŚdhSaṃh, 2, 11, 81.1 |
| matkuṇaistālakaṃ piṣṭvā yāvadbhavati golakam / | Kontext |
| ŚdhSaṃh, 2, 12, 127.1 |
| yadā tāpo bhavettasya madhuraṃ tatra dīyate / | Kontext |
| ŚdhSaṃh, 2, 12, 130.2 |
| jalayogaśca kartavyastena vīryaṃ bhavedrase // | Kontext |