| RArṇ, 12, 123.2 |
| bhaṅge caiva bhavet kṣīraṃ raktavarṇaṃ suśobhanam // | Kontext |
| RArṇ, 12, 140.2 |
| candrārkapattraṃ deveśi jāyate hema śobhanam // | Kontext |
| RArṇ, 12, 167.0 |
| bhagnam etacchravet kṣīraṃ raktavarṇaṃ suśobhanam // | Kontext |
| RArṇ, 12, 169.2 |
| dhameddhavāgninā caiva jāyate hema śobhanam // | Kontext |
| RArṇ, 12, 188.3 |
| devānāṃ bhūṣaṇaṃ devi jāyate hema śobhanam // | Kontext |
| RArṇ, 12, 227.2 |
| niṣiktaṃ tacca varte 'yaṃ tāraṃ bhavati śobhanam // | Kontext |
| RArṇ, 12, 231.2 |
| niryāse tu puṭaṃ kuryāt trivāraṃ hema śobhanam // | Kontext |
| RArṇ, 14, 125.2 |
| andhamūṣāgataṃ dhmātaṃ tāraṃ bhavati śobhanam // | Kontext |
| RArṇ, 15, 53.1 |
| tatra sthito rasendro'yaṃ khoṭo bhavati śobhanaḥ / | Kontext |
| RArṇ, 15, 58.1 |
| andhayitvā dhameddevi khoṭo bhavati śobhanaḥ / | Kontext |
| RArṇ, 15, 62.1 |
| tanmadhye tu sthitaṃ dhmātaṃ khoṭo bhavati śobhanaḥ / | Kontext |
| RArṇ, 15, 64.1 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ / | Kontext |
| RArṇ, 15, 108.1 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ / | Kontext |
| RArṇ, 15, 135.2 |
| dattvā laghupuṭaṃ devi khoṭo bhavati śobhanaḥ // | Kontext |
| RArṇ, 15, 137.2 |
| pūrvavat kramayogeṇa khoṭo bhavati śobhanaḥ // | Kontext |
| RArṇ, 15, 155.1 |
| pūrvavat kramayogeṇa khoṭo bhavati śobhanaḥ / | Kontext |
| RArṇ, 15, 157.2 |
| pūrvavat piṣṭikāyogāt khoṭo bhavati śobhanaḥ // | Kontext |
| RArṇ, 16, 33.2 |
| rañjayet trīṇi vārāṇi śobhanaṃ hema jāyate // | Kontext |
| RArṇ, 16, 49.1 |
| rañjayet trīṇi vārāṇi jāyate hema śobhanam / | Kontext |
| RArṇ, 16, 59.3 |
| andhamūṣāgataṃ dhmātaṃ śobhanaṃ hema jāyate // | Kontext |
| RArṇ, 16, 98.1 |
| ahorātraṃ trirātraṃ vā cūrṇaṃ bhavati śobhanam / | Kontext |
| RArṇ, 17, 71.2 |
| rañjayet trīṇi vārāṇi jāyate hema śobhanam // | Kontext |
| RArṇ, 17, 72.3 |
| andhamūṣāgataṃ dhmātaṃ jāyate hema śobhanam // | Kontext |
| RArṇ, 17, 103.2 |
| puṭaṃ dattvā tu yantreṇa sattvaṃ patati śobhanam // | Kontext |
| RArṇ, 17, 123.2 |
| raktataile niṣektavyaṃ jāyate hema śobhanam // | Kontext |
| RArṇ, 17, 163.3 |
| sarvadoṣavinirmuktaṃ jāyate hema śobhanam // | Kontext |
| RArṇ, 7, 42.2 |
| indragopakasaṃkāśaṃ sattvaṃ patati śobhanam // | Kontext |
| RArṇ, 7, 84.2 |
| kramāt sitaṃ ca raktaṃ ca sattvaṃ patati śobhanam // | Kontext |
| RArṇ, 7, 87.3 |
| dhamitaṃ khādirāṅgāraiḥ sattvaṃ muñcati śobhanam // | Kontext |
| RājNigh, 13, 192.2 |
| yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam // | Kontext |
| RCūM, 14, 169.1 |
| talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām / | Kontext |
| RCūM, 3, 2.1 |
| yakṣarājasahasrākṣadigvibhāge suśobhane / | Kontext |
| RCūM, 3, 6.1 |
| sattvapātanakoṣṭhīṃ ca gārakoṣṭhīṃ suśobhanām / | Kontext |
| RMañj, 6, 279.2 |
| bhāgo'sya bhāgāścatvāraḥ karpūrasya suśobhanāḥ // | Kontext |
| RPSudh, 2, 79.2 |
| lāvakākhyaiḥ sumatimān śobhanaḥ sūryakāntivat / | Kontext |
| RPSudh, 6, 25.2 |
| varṇyaṃ vātavināśanaṃ kṛmiharaṃ dārvyudbhavaṃ śobhanam // | Kontext |
| RPSudh, 7, 3.2 |
| dvitīyaṃ nīlagandhi syād ghanaṃ raktaṃ suśobhanam // | Kontext |
| RPSudh, 7, 17.2 |
| taccāvakraṃ masṛṇaṃ komalaṃ ca liṃgairetaiḥ śobhanaṃ puṣparāgam // | Kontext |
| RPSudh, 7, 50.2 |
| raktagarbhasamamuttarīyakaṃ naiva śobhanamidaṃ viḍūryakam // | Kontext |
| RRÅ, V.kh., 13, 74.2 |
| iṃdragopakasaṃkāśaṃ sattvaṃ muñcati śobhanam // | Kontext |
| RRÅ, V.kh., 14, 92.2 |
| śaṃkhakuṃdendusaṃkāśaṃ tāraṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 16, 8.3 |
| tatpiṇḍaṃ dhārayetkoṣṭhyāṃ satvaṃ grāhyaṃ suśobhanam // | Kontext |
| RRÅ, V.kh., 16, 11.2 |
| vajramūṣāndhitaṃ dhmātaṃ satvaṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 16, 70.3 |
| pūrvavat krāmaṇaṃ dattvā tāraṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 18, 167.2 |
| mardayellolayettena muktācūrṇaṃ suśobhanam // | Kontext |
| RRÅ, V.kh., 19, 20.2 |
| yāmamātrādbhavedbaddhaṃ mauktikaṃ cātiśobhanam // | Kontext |
| RRÅ, V.kh., 19, 22.3 |
| tenaiva kṣālite muktāphalaṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 19, 78.3 |
| amlavetasamityetajjāyate śobhanaṃ param // | Kontext |
| RRÅ, V.kh., 20, 94.0 |
| bhūyo bhūyas tvayaṃ vāpyastāraṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 5, 35.1 |
| kṣipettajjāyate satyaṃ daśavarṇaṃ tu śobhanam / | Kontext |
| RRÅ, V.kh., 7, 53.2 |
| liptvā ruddhvā dhamedgāḍhaṃ svarṇaṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 8, 18.0 |
| datte vāratrayaṃ vaṅge tāraṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 8, 21.2 |
| evaṃ vāratrayaṃ kuryāttāraṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 8, 41.2 |
| stambhate nātra saṃdehastāraṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 8, 42.1 |
| hemasūtādyathā jātaṃ piṣṭīkhoṭaṃ tu śobhanam / | Kontext |
| RRÅ, V.kh., 8, 56.3 |
| śaṃkhakundendusaṃkāśaṃ tāraṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 8, 74.3 |
| athavā drāvitaṃ vaṅgaṃ tāraṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 8, 82.3 |
| catuḥṣaṣṭitamāṃśena tāraṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 8, 85.2 |
| ruddhvā tīvrāgninā dhāmyaṃ tāraṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 8, 89.2 |
| daśāṃśaṃ ca kṣipettāraṃ raupyaṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 8, 105.2 |
| tārārdhena samāvartya tāraṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 8, 124.3 |
| pādāṃśaṃ dāpayed bījaṃ tāraṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 9, 79.2 |
| aṃdhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati śobhanam // | Kontext |
| RRS, 2, 127.2 |
| indragopākṛti caiva sattvaṃ bhavati śobhanam // | Kontext |
| RRS, 3, 165.2 |
| dhmāpitaṃ khadirāṅgāraiḥ sattvaṃ muñcati śobhanam // | Kontext |
| RRS, 3, 166.2 |
| kramāt pītaṃ ca raktaṃ ca sattvaṃ patati śobhanam // | Kontext |
| RRS, 5, 203.1 |
| talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām / | Kontext |
| RRS, 7, 2.1 |
| yakṣatryakṣasahasrākṣadigvibhāge suśobhane / | Kontext |
| RRS, 7, 5.2 |
| sattvapātanakoṣṭhīṃ ca jharatkoṣṭhīṃ suśobhanām // | Kontext |