| ÅK, 1, 25, 105.2 | 
	| vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu // | Kontext | 
	| BhPr, 2, 3, 34.1 | 
	| bheṣajaṃ kūpikāsaṃsthaṃ vahninā yatra pacyate / | Kontext | 
	| RArṇ, 11, 215.2 | 
	| krāmaṇaṃ rasarājasya bheṣajaṃ vyādhināśanam // | Kontext | 
	| RCint, 3, 182.1 | 
	| snigdhaṃ svinnaṃ viriktaṃ yannīrujaṃ siddhabheṣajaiḥ / | Kontext | 
	| RCint, 7, 82.0 | 
	| tālavacca śilāsattvaṃ grāhyaṃ taireva bheṣajaiḥ // | Kontext | 
	| RCint, 8, 118.1 | 
	| yadi bheṣajabhūyastvaṃ stokatvaṃ vā tathāpi cūrṇānām / | Kontext | 
	| RCint, 8, 128.1 | 
	| dravyāntarasaṃyogāt svāṃ śaktiṃ bheṣajāni muñcanti / | Kontext | 
	| RCūM, 3, 11.1 | 
	| trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā / | Kontext | 
	| RCūM, 3, 33.1 | 
	| nānāviṣayabhāṣājñāste matā bheṣajāhṛtau / | Kontext | 
	| RCūM, 4, 106.1 | 
	| vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu / | Kontext | 
	| RRÅ, R.kh., 1, 15.2 | 
	| alpamātropayogitvād arucer kṣipramārogyadāyitvādbheṣajebhyo raso'dhikaḥ // | Kontext | 
	| RRÅ, V.kh., 13, 83.1 | 
	| viṣaṃ ṭaṅkaṇaguṃjāśca khuraṃ śṛṅgaṃ ca bheṣajam / | Kontext | 
	| RRS, 2, 129.1 | 
	| śuddhaṃ sasyaṃ śilākrāntaṃ pūrvabheṣajasaṃyutam / | Kontext | 
	| RRS, 7, 14.2 | 
	| trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā / | Kontext | 
	| RRS, 8, 89.1 | 
	| vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu / | Kontext | 
	| ŚdhSaṃh, 2, 12, 126.1 | 
	| raktabheṣajasaṃparkānmūrchito'pi hi jīvati / | Kontext |