| RArṇ, 12, 198.0 |
| ayaṃ ca sparśamātreṇa lohānyaṣṭau ca vedhayet // | Kontext |
| RArṇ, 12, 206.1 |
| sā sparśakartarī chāyākartarī dhūmakartarī / | Kontext |
| RArṇ, 15, 25.2 |
| vedhayet sarvalohāni sparśamātreṇa pārvati // | Kontext |
| RArṇ, 15, 50.2 |
| vedhayet sarvalohāni sparśamātreṇa sundari // | Kontext |
| RArṇ, 7, 146.2 |
| tair drutaiḥ sparśamātreṇa kṣaṇād badhyeta sūtakaḥ // | Kontext |
| RājNigh, 13, 205.2 |
| yaḥ sūryāṃśusparśaniṣṭhyūtavahnir jātyaḥ so 'yaṃ jāyate sūryakāntaḥ // | Kontext |
| RCūM, 10, 79.2 |
| tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇādbhavet // | Kontext |
| RPSudh, 1, 148.1 |
| dhūmasparśena jāyante dhātavo hemarūpyakau / | Kontext |
| RRS, 2, 130.2 |
| tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇād bhavet // | Kontext |
| ŚdhSaṃh, 2, 12, 124.1 |
| vāyusparśo yathā na syāttathā kupyāṃ niveśayet / | Kontext |