| ÅK, 1, 26, 14.1 |
| yantre lohamaye pātre pārśvayorvalayadvayam / | Kontext |
| BhPr, 1, 8, 191.2 |
| yatpārśve na tarorvṛddhir vatsanābhaḥ sa bhāṣitaḥ // | Kontext |
| BhPr, 2, 3, 250.2 |
| yatpārśve na tarorvṛddhirvatsanābhaḥ sa bhāṣitaḥ // | Kontext |
| RAdhy, 1, 3.2 |
| yāvan na dṛśyate dvistrirgurupārśve kriyāvidhiḥ // | Kontext |
| RArṇ, 11, 142.1 |
| pārśvajyotiḥ pradṛśyeta cordhvaṃ naiva tu dṛśyate / | Kontext |
| RCūM, 10, 81.2 |
| himālayottare pārśve aśvakarṇo mahādrumaḥ // | Kontext |
| RCūM, 11, 111.2 |
| arbudasya gireḥ pārśve jātaṃ boddāraśṛṅgakam // | Kontext |
| RCūM, 5, 12.1 |
| tasyāṃ niveśitaṃ khalvaṃ pārśve bhastrikayā dhamet / | Kontext |
| RKDh, 1, 1, 19.2 |
| tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet / | Kontext |
| RKDh, 1, 1, 56.1 |
| pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ / | Kontext |
| RKDh, 1, 1, 60.3 |
| tatpārśvanalikāmārgāddrutasattvasya vipruṣāḥ // | Kontext |
| RKDh, 1, 1, 63.3 |
| tathaiva pārśvanālī tu dīrghā pātrāntaraṃ gatā / | Kontext |
| RKDh, 1, 1, 152.1 |
| vyāvartanavidhānena saṃyuktaṃ tvekapārśvataḥ / | Kontext |
| RKDh, 1, 1, 152.2 |
| paribhramaṇaśīlau ca vāraṅgau tvekapārśvayoḥ // | Kontext |
| RKDh, 1, 1, 162.2 |
| pārśvayoḥ kaṇikāpetaṃ dravyakvāthaprapūritam // | Kontext |
| RMañj, 2, 40.2 |
| haṇḍikāyāṃ viniḥkṣipya pārśve pārśve ca kharpaṭān // | Kontext |
| RMañj, 2, 40.2 |
| haṇḍikāyāṃ viniḥkṣipya pārśve pārśve ca kharpaṭān // | Kontext |
| RMañj, 5, 30.1 |
| samyaṅ mṛllavaṇaiḥ sārddhaṃ pārśve bhasma nidhāya ca / | Kontext |
| RPSudh, 6, 89.2 |
| arbudasya gireḥ pārśve nāmnā vodāraśṛṅgakam // | Kontext |
| RRÅ, R.kh., 8, 65.1 |
| samyaglavaṇayantrasthaṃ pārśve bhasma nidhāpayet / | Kontext |
| RRS, 2, 132.2 |
| himālayottare pārśve aśvakarṇo mahādrumaḥ / | Kontext |
| RRS, 3, 155.2 |
| arbudasya gireḥ pārśve jātaṃ mṛddāraśṛṅgakam // | Kontext |
| RRS, 9, 8.1 |
| pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ / | Kontext |
| RRS, 9, 44.1 |
| yatra lohamaye pātre pārśvayorvalayadvayam / | Kontext |
| RRS, 9, 86.2 |
| tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet // | Kontext |
| ŚdhSaṃh, 2, 12, 185.2 |
| pārśve bhasma nidhāyātha pātrordhvaṃ gomayaṃ jalam // | Kontext |