| BhPr, 1, 8, 92.2 |
| sarvāmayaharaḥ prokto viśeṣāt sarvakuṣṭhanut // | Kontext |
| BhPr, 1, 8, 171.1 |
| vaiśyo dhanapradaḥ proktastathā dehasya dārḍhyakṛt / | Kontext |
| BhPr, 1, 8, 202.1 |
| viṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vikāśi ca / | Kontext |
| RArṇ, 15, 206.1 |
| udghāṭaḥ paramaḥ proktaḥ sarvakarmahitaḥ paraḥ / | Kontext |
| RCint, 8, 14.1 |
| amṛtaṃ ca viṣaṃ proktaṃ śivena ca rasāyanam / | Kontext |
| RPSudh, 6, 72.2 |
| śreṣṭhā saiva budhaiḥ proktā ṭaṅkabhārā hi madhyamā // | Kontext |
| RRS, 2, 133.2 |
| sadyaḥ śūlaharaṃ proktamiti bhālukibhāṣitam // | Kontext |
| RRS, 3, 47.1 |
| pāṣāṇagairikaṃ proktaṃ kaṭhinam tāmravarṇakam / | Kontext |
| RRS, 3, 127.2 |
| rasasiddhakarāḥ proktā nāgārjunapuraḥsaraiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 212.2 |
| sarvodaraharaḥ prokto mūḍhavātaharaḥ paraḥ // | Kontext |