| RArṇ, 7, 24.1 | |
| śeṣau madhyau ca lākṣāvat śīghradrāvau tu niṣphalau / | Kontext | 
| RCūM, 4, 80.2 | |
| drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate // | Kontext | 
| RRÅ, V.kh., 15, 60.1 | |
| ityevaṃ sarvasatvāni drāvayogācca jārayet / | Kontext | 
| RRÅ, V.kh., 19, 9.2 | |
| kācakūpyāṃ sthitairdrāvaiḥ sarvametat sulolayet // | Kontext | 
| RRS, 2, 136.1 | |
| śeṣau tu madhyau lākṣāvacchīghradrāvau tu niṣphalau / | Kontext | 
| RRS, 8, 59.2 | |
| drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate // | Kontext |