| ÅK, 1, 25, 111.1 |
| svarṇarūpyatvajananaṃ śabdavedhaḥ sa kīrtitaḥ / | Kontext |
| ÅK, 2, 1, 280.2 |
| rasanābhaṃ cāgnisāraṃ dvādaśāhvayakīrtitam // | Kontext |
| BhPr, 1, 8, 78.2 |
| niryāsavatpramuñcati tacchilājatu kīrtitam // | Kontext |
| RArṇ, 1, 35.1 |
| svairataḥ sambhavāddevi pāradaḥ kīrtito mahaḥ / | Kontext |
| RArṇ, 10, 33.1 |
| ṣaḍrajaḥ sarṣapaḥ sākṣāt siddhārthaḥ sa ca kīrtitaḥ / | Kontext |
| RArṇ, 7, 19.2 |
| niryāsaṃ ca vimuñcanti tacchilājatu kīrtitam // | Kontext |
| RArṇ, 7, 93.2 |
| chāgakṣīreṇa saṃyuktaṃ vajrapiṇḍī tu kīrtitā // | Kontext |
| RājNigh, 13, 94.2 |
| rasanābhaṃ cāgnisāraṃ dvādaśāhvaṃ ca kīrtitam // | Kontext |
| RCint, 7, 14.1 |
| meṣaśṛṅgākṛtiḥ kando meṣaśṛṅgīti kīrtyate / | Kontext |
| RPSudh, 1, 55.2 |
| adhaḥpātanayaṃtraṃ hi kīrtitaṃ rasavedibhiḥ // | Kontext |
| RRS, 10, 81.2 |
| rasaprayogakuśalaiḥ kīrtitāḥ pañcamṛttikāḥ // | Kontext |
| RRS, 11, 2.1 |
| ṣaḍrajaḥ sarṣapaḥ sākṣātsiddhārthaḥ sa ca kīrtitaḥ / | Kontext |
| RRS, 2, 136.2 |
| vaṅgavaddravate vahnau capalastena kīrtitaḥ // | Kontext |
| RRS, 8, 95.2 |
| svarṇarūpyatvajananaṃ śabdavedhaḥ sa kīrtitaḥ // | Kontext |