| RArṇ, 15, 13.1 |
| tārasya jāyate bhasma viśuddhasphaṭikākṛti / | Kontext |
| RArṇ, 4, 59.2 |
| pāṣāṇe sphaṭike vātha muktāśailamaye'thavā // | Kontext |
| RArṇ, 6, 120.3 |
| vaiḍūryasphaṭikādīni dravanti salilaṃ yathā // | Kontext |
| RājNigh, 13, 7.1 |
| sphaṭikaś ca sūryakānto vaikrāntaś candrakāntakaḥ / | Kontext |
| RājNigh, 13, 199.2 |
| nānāvarṇaguṇāḍhyā vijñeyāḥ sphaṭikajātayaḥ prājñaiḥ // | Kontext |
| RājNigh, 13, 200.1 |
| sphaṭikaḥ sitopalaḥ syād amalamaṇir nirmalopalaḥ svacchaḥ / | Kontext |
| RājNigh, 13, 201.1 |
| sphaṭikaḥ samavīryaśca pittadāhārtidoṣanut / | Kontext |
| RMañj, 3, 101.0 |
| muktāvidrumavajrendravaidūryasphaṭikādikam // | Kontext |
| RRĂ…, V.kh., 13, 43.2 |
| śilāvad grāhayetsattvaṃ tālakātsphaṭikopamam // | Kontext |
| RRS, 2, 138.1 |
| capalaḥ sphaṭikacchāyaḥ ṣaḍasrī snigdhako guruḥ / | Kontext |
| RRS, 3, 130.2 |
| sphaṭikābhaśca śaṅkhābho haridrābhas trayaḥ smṛtāḥ // | Kontext |
| RRS, 5, 185.1 |
| kāntābhrasattvayoś cāpi sphaṭikasya pṛthak pṛthak / | Kontext |