| RArṇ, 1, 47.1 |
| astīti bhāṣate kaścit kaścinnāstīti bhāṣate / | Context |
| RArṇ, 1, 47.1 |
| astīti bhāṣate kaścit kaścinnāstīti bhāṣate / | Context |
| RArṇ, 12, 191.1 |
| kānicinmṛttivarṇāni rasena lavaṇāni tu / | Context |
| RArṇ, 12, 191.2 |
| kāniciccandratulyāni vyomabhāsāni kānicit / | Context |
| RArṇ, 12, 191.2 |
| kāniciccandratulyāni vyomabhāsāni kānicit / | Context |
| RArṇ, 12, 278.1 |
| kānicit kṣaṇavedhīni dinavedhīni kānicit / | Context |
| RArṇ, 12, 278.1 |
| kānicit kṣaṇavedhīni dinavedhīni kānicit / | Context |
| RArṇ, 13, 8.2 |
| syāccatuḥṣaṣṭimūlebhyaḥ kiṃcinmūlena bandhanam // | Context |
| RArṇ, 15, 9.1 |
| vaikrāntakāstu ye kecit triphalāyā rasena ca / | Context |
| RCint, 8, 149.2 |
| ujjhitadarvikharaṃ paribhāṣante kecidācāryāḥ // | Context |
| RCūM, 11, 71.1 |
| kecidvadanti kaṅkuṣṭhaṃ sadyo jātasya dantinaḥ / | Context |
| RHT, 4, 7.1 |
| sitaraktāsitapītā ye kecidudāhṛtā ghanā loke / | Context |
| RHT, 5, 36.1 |
| bāhyadrutirati vimalā sphurati hi keṣāṃcideva siddhānām / | Context |
| RHT, 7, 1.1 |
| grāsaṃ na muñcati na vāñchati taṃ ca bhūyaḥ kāṃścidguṇānbhajati bhuktavibhuktimātrāt / | Context |
| RPSudh, 4, 1.2 |
| anubhūtaṃ mayā kiṃcitkiṃcit śāstrānusārataḥ // | Context |
| RPSudh, 4, 1.2 |
| anubhūtaṃ mayā kiṃcitkiṃcit śāstrānusārataḥ // | Context |
| RPSudh, 6, 57.1 |
| caturthakaṅkuṣṭhamihaiva vājināṃ nālaṃ hi kecitpravadanti tajjñāḥ / | Context |
| RRÅ, R.kh., 8, 4.2 |
| hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit // | Context |
| RRÅ, R.kh., 8, 14.1 |
| mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit / | Context |
| RRÅ, R.kh., 8, 43.2 |
| tatpiṣṭvā tārapatrāṇi lepyānyamlena kenacit // | Context |
| RRS, 11, 9.1 |
| śuktidvayaṃ palaṃ kecidanye śuktitrayaṃ viduḥ / | Context |
| RRS, 11, 64.1 |
| kecidvadanti ṣaḍviṃśo jalūkābandhasaṃjñakaḥ / | Context |
| RRS, 2, 139.0 |
| mahāraseṣu kaiściddhi capalaḥ parikīrtitaḥ // | Context |
| RRS, 3, 115.1 |
| kecidvadanti kaṅkuṣṭhaṃ sadyojātasya dantinaḥ / | Context |