RArṇ, 4, 50.2 | |
śaile tu dhūsarā devi āyase kapilaprabhā // | Kontext |
RArṇ, 7, 2.2 | |
mākṣiko vimalaḥ śailaś capalo rasakastathā / | Kontext |
RArṇ, 7, 18.1 | |
patito 'patitaśceti dvividhaḥ śaila īśvari / | Kontext |
RArṇ, 7, 20.2 | |
jatvadrijaṃ giriḥ śailaḥ proktastvayānukīrtitaḥ // | Kontext |
RArṇ, 8, 33.2 | |
kāntābhraśailavimalā milanti sakalān kṣaṇāt // | Kontext |
RHT, 5, 27.1 | |
gandhakatālakaśailāḥ sauvīrakarasakagairikaṃ daradam / | Kontext |
RRS, 2, 141.1 | |
śailaṃ tu cūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ / | Kontext |