| RArṇ, 10, 40.1 |
| tuṣavarje tu dhānyāmle sarvaṃ saṃkṣubhya nikṣipet / | Kontext |
| RArṇ, 11, 29.1 |
| gṛhītvā devi dhānyāmlamamlavargeṇa saṃyutam / | Kontext |
| RArṇ, 11, 67.2 |
| ṣoḍaśāṃśaiḥ sa dhānyāmlaiḥ mardyaḥ svedyaśca pāradaḥ // | Kontext |
| RArṇ, 7, 22.1 |
| śailaṃ vicūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ / | Kontext |
| RCūM, 12, 55.1 |
| puṣparāgaṃ ca dhānyāmlaiḥ kulatthakvāthasaṃyutaiḥ / | Kontext |
| RPSudh, 2, 74.1 |
| culyāmāropaṇaṃ kāryaṃ dhānyāmlena niṣiñcayet / | Kontext |
| RPSudh, 6, 15.1 |
| dhānyāmle tuvarī kṣiptā śudhyati tridinena vai / | Kontext |
| RRÅ, R.kh., 7, 16.2 |
| amlavetasadhānyāmlameṣīmūtreṇa peṣayet // | Kontext |
| RRÅ, V.kh., 14, 46.2 |
| dhānyāmlaiḥ peṣayettulyaṃ taddravairmardayedrasam // | Kontext |
| RRÅ, V.kh., 17, 39.1 |
| sarvaṃ dhānyāmlasaṃdhānair bhāvyamabhrakasatvakam / | Kontext |
| RRÅ, V.kh., 17, 63.2 |
| dolāyaṃtreṇa dhānyāmle bhavedyāmāṣṭakaṃ drutam // | Kontext |
| RRS, 11, 127.2 |
| ānūpamāṃsaṃ dhānyāmlaṃ bhojanaṃ kadalīdale / | Kontext |
| RRS, 2, 141.1 |
| śailaṃ tu cūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ / | Kontext |