| RArṇ, 11, 144.1 |
| sarvarogavinirmukto jīvedācandratārakam / | Kontext |
| RArṇ, 12, 138.2 |
| sarvadoṣavinirmuktaḥ stambhamāyāti tatkṣaṇāt // | Kontext |
| RArṇ, 12, 353.3 |
| sarvarogavinirmukto jīvedvaktre vidhāraṇāt // | Kontext |
| RArṇ, 17, 163.3 |
| sarvadoṣavinirmuktaṃ jāyate hema śobhanam // | Kontext |
| RArṇ, 7, 30.2 |
| śuddho doṣavinirmuktaḥ pītavarṇastu jāyate // | Kontext |
| RCūM, 14, 46.1 |
| pañcadoṣavinirmuktaṃ bhasmayogyaṃ ca jāyate / | Kontext |
| RCūM, 14, 59.2 |
| sarvadoṣavinirmuktaṃ bhavedamṛtasannibham // | Kontext |
| RCūM, 14, 153.2 |
| nāgaṃ doṣavinirmuktaṃ jāyate tu rasāyanam // | Kontext |
| RCūM, 15, 31.2 |
| sarvadoṣavinirmukto rasarājaḥ prajāyate // | Kontext |
| RCūM, 15, 50.2 |
| nāgavaṅgavinirmuktaḥ tataścaitat prajāyate // | Kontext |
| RCūM, 4, 70.2 |
| bhavennāgavinirmukto grāsaṃ gṛhṇātyaśeṣataḥ // | Kontext |
| RMañj, 1, 26.1 |
| sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ / | Kontext |
| RPSudh, 1, 165.2 |
| sarvapāpādvinirmuktaḥ prāpnoti paramāṃ gatim // | Kontext |
| RPSudh, 4, 39.2 |
| pañcadoṣavinirmuktaṃ śulbaṃ tenaiva jāyate // | Kontext |
| RRĂ…, R.kh., 2, 9.2 |
| sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ // | Kontext |
| RRS, 2, 146.2 |
| śuddhaṃ doṣavinirmuktaṃ pītavarṇaṃ tu jāyate // | Kontext |
| RRS, 5, 49.3 |
| pañcadoṣavinirmuktaṃ bhasmayogyaṃ hi jāyate // | Kontext |
| RRS, 5, 178.2 |
| nāgaṃ doṣavinirmuktaṃ jāyate'tirasāyanam // | Kontext |