| RCint, 4, 23.2 |
| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / | Kontext |
| RCint, 8, 15.2 |
| ruddhvā laghupuṭe pacyāduddhṛtya madhusarpiṣā // | Kontext |
| RCūM, 10, 22.1 |
| rundhyāt koṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam / | Kontext |
| RCūM, 11, 59.2 |
| koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā // | Kontext |
| RCūM, 14, 103.1 |
| tanmadhyāt sthūlakhaṇḍāni ruddhvā malladvayāntare / | Kontext |
| RCūM, 4, 45.1 |
| śarāvasampuṭe ruddhvā pacet kroḍapuṭena tam / | Kontext |
| RMañj, 5, 64.2 |
| dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet / | Kontext |
| RMañj, 6, 43.2 |
| ruddhvā laghupuṭe pācyaṃ bhūdhare taṃ samuddharet // | Kontext |
| RMañj, 6, 179.2 |
| vajrakṣīrair dinaikaṃ tu ruddhvā taṃ bhūdhare puṭet // | Kontext |
| RMañj, 6, 215.2 |
| dinaikamārdrakadrāvairmardya ruddhvā puṭe pacet // | Kontext |
| RMañj, 6, 278.2 |
| śuṣkaṃ kācaghaṭe ruddhvā vālukāyantragaṃ haṭhāt // | Kontext |
| RMañj, 6, 308.2 |
| ruddhvā tu vai puṭe paścāddinaikaṃ tu samuddharet // | Kontext |
| RMañj, 6, 321.1 |
| gomūtre pippalīyukte mardyaṃ ruddhvā puṭellaghu / | Kontext |
| RRÅ, R.kh., 6, 16.1 |
| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / | Kontext |
| RRÅ, R.kh., 8, 59.2 |
| ācchādya dhustūrapatre ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, R.kh., 8, 95.1 |
| pūrvadrāvaiḥ sahāloḍya ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, R.kh., 9, 14.1 |
| ruddhvā gajapuṭe pacyātkaṣāyaistraiphalaiḥ punaḥ / | Kontext |
| RRÅ, R.kh., 9, 15.1 |
| piṣṭvā ruddhvā puṭellohaṃ tathaivaṃ pācayetpunaḥ / | Kontext |
| RRÅ, R.kh., 9, 19.2 |
| ruddhvā rātrau puṭaiḥ pacyād ebhirdrāvaiśca bhāvayet // | Kontext |
| RRÅ, R.kh., 9, 25.1 |
| ruddhvā gajapuṭenaivaṃ mṛtaṃ yogeṣu yojayet / | Kontext |
| RRÅ, R.kh., 9, 28.1 |
| ruddhvā gajapuṭe pañcādiṃ kvāthena mardayet / | Kontext |
| RRÅ, R.kh., 9, 32.1 |
| amlena loḍitaṃ ruddhvā gajāndhakapuṭe pacet / | Kontext |
| RRÅ, R.kh., 9, 36.1 |
| tatpiṇḍaṃ triphalātoyaiḥ piṣṭvā ruddhvā puṭe pacet / | Kontext |
| RRÅ, R.kh., 9, 45.2 |
| dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, R.kh., 9, 62.1 |
| ruddhvā gajapuṭe pacyācchuddhimāyāti nānyathā / | Kontext |
| RRÅ, V.kh., 10, 14.2 |
| ruddhvā gajapuṭe pacyāt pādāṃśaṃ gaṃdhakaṃ punaḥ // | Kontext |
| RRÅ, V.kh., 10, 54.2 |
| tataḥ pañcapuṭaiḥ pakvaṃ ruddhvā ruddhvātha saṃpuṭe // | Kontext |
| RRÅ, V.kh., 10, 54.2 |
| tataḥ pañcapuṭaiḥ pakvaṃ ruddhvā ruddhvātha saṃpuṭe // | Kontext |
| RRÅ, V.kh., 12, 20.2 |
| vajramūṣāgataṃ ruddhvā śoṣyaṃ tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 12, 39.1 |
| ruddhvādhaḥ pūrvavatpacyādevaṃ vāracatuṣṭayam / | Kontext |
| RRÅ, V.kh., 13, 28.3 |
| ruddhvā dhmāte patetsattvaṃ śukasaṃnibhaṃ śubham // | Kontext |
| RRÅ, V.kh., 14, 48.1 |
| taṃ ruddhvā vajramūṣāyāṃ tridinaṃ tuṣavahninā / | Kontext |
| RRÅ, V.kh., 14, 48.2 |
| sveditaṃ ca punarmardyaṃ tadvadruddhvā dhamed dṛḍham // | Kontext |
| RRÅ, V.kh., 14, 58.1 |
| mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet / | Kontext |
| RRÅ, V.kh., 14, 58.2 |
| tatkhoṭaṃ sūkṣmacūrṇaṃ ca ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 14, 65.2 |
| mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 14, 77.2 |
| mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā dhmāte samuddharan // | Kontext |
| RRÅ, V.kh., 14, 78.2 |
| ruddhvā laghupuṭe pacyādevaṃ pañcapuṭaiḥ pacet // | Kontext |
| RRÅ, V.kh., 14, 82.2 |
| mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 14, 83.2 |
| ruddhvā pañcapuṭaiḥ pacyāt taccūrṇaṃ vāhayed drutam // | Kontext |
| RRÅ, V.kh., 15, 16.2 |
| ruddhvā svedyaṃ dinaikaṃ tu kārīṣāgnau grasatyalam // | Kontext |
| RRÅ, V.kh., 16, 38.1 |
| tatsarvaṃ vajramūṣāyāṃ ruddhvā sandhiṃ viśoṣayet / | Kontext |
| RRÅ, V.kh., 16, 40.1 |
| tato ruddhvā dhamed gāḍhaṃ khoṭaṃ bhavati tadrasaḥ / | Kontext |
| RRÅ, V.kh., 16, 46.2 |
| ruddhvā laghupuṭaiḥ pacyādviṃśadvāraṃ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 17, 18.0 |
| śarāvasaṃpuṭe taṃ tu ruddhvā dhmāte drutirbhavet // | Kontext |
| RRÅ, V.kh., 17, 21.1 |
| ruddhvā dhmāte dravatyeva rasarūpaṃ na saṃśayaḥ / | Kontext |
| RRÅ, V.kh., 17, 29.2 |
| dhānyābhrakaṃ dhamedruddhvā vajramūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 17, 67.2 |
| saptāhād uddhṛtaṃ taṃ vai puṭe ruddhvā drutirbhavet // | Kontext |
| RRÅ, V.kh., 18, 136.2 |
| ruddhvā svedyaṃ divārātrau karīṣāgnau tataḥ punaḥ // | Kontext |
| RRÅ, V.kh., 18, 138.1 |
| tanmadhye pūrvapakvaṃ yadruddhvā dhāmyaṃ dṛḍhāgninā / | Kontext |
| RRÅ, V.kh., 18, 176.2 |
| śuddhahāṭakapatrāṇi ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 2, 27.2 |
| ruddhvā mūṣāṃ dhamed dārḍhyāt hayamūtre vinikṣipet // | Kontext |
| RRÅ, V.kh., 20, 15.3 |
| tasyāṃ pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 20, 17.2 |
| tatra pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 20, 34.3 |
| vajramūṣāgataṃ ruddhvā dhmāte khoṭaṃ bhavettu tat // | Kontext |
| RRÅ, V.kh., 20, 55.1 |
| kṣīrakaṃdodare ruddhvā mṛdā liptaṃ ca śoṣayet / | Kontext |
| RRÅ, V.kh., 20, 64.2 |
| ruddhvā gajapuṭe pacyātpunarutthāpya lepayet // | Kontext |
| RRÅ, V.kh., 20, 76.2 |
| tadvāpaṃ drutabaṃgasya ruddhvā ruddhvā trivārakam // | Kontext |
| RRÅ, V.kh., 20, 76.2 |
| tadvāpaṃ drutabaṃgasya ruddhvā ruddhvā trivārakam // | Kontext |
| RRÅ, V.kh., 20, 90.2 |
| ruddhvā gajapuṭe pacyāttatastīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 3, 127.1 |
| yāmaikaṃ mardayed amlai ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 4, 9.1 |
| tattulye saṃpuṭe hemni ruddhvā bāhye ca veṣṭayet / | Kontext |
| RRÅ, V.kh., 4, 65.1 |
| śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhamet haṭhāt / | Kontext |
| RRÅ, V.kh., 4, 105.2 |
| mṛṇmaye saṃpuṭe ruddhvā māsaṃ bhūmau vinikṣipet // | Kontext |
| RRÅ, V.kh., 4, 112.1 |
| vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ bhavettu tat / | Kontext |
| RRÅ, V.kh., 4, 122.1 |
| ruddhvā dhmātaṃ ca taccūrṇya siddhacūrṇena pūrvavat / | Kontext |
| RRÅ, V.kh., 4, 123.1 |
| ruddhvā dhmātaṃ punaścūrṇya siddhacūrṇena pūrvavat / | Kontext |
| RRÅ, V.kh., 4, 133.1 |
| śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhameddhaṭhāt / | Kontext |
| RRÅ, V.kh., 4, 148.2 |
| prathamaṃ samakalkena ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 5, 16.2 |
| pūrvāktasitasvarṇasya ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 5, 23.2 |
| yāmaṃ mardyaṃ tu tadruddhvā āraṇyotpalakaiḥ puṭet // | Kontext |
| RRÅ, V.kh., 5, 26.2 |
| pūrvavat pūrvakalkena ruddhvā deyaṃ puṭaṃ punaḥ // | Kontext |
| RRÅ, V.kh., 6, 15.2 |
| lepayetpūrvavacchoṣyaṃ ruddhvā dhāmyaṃ ca pūrvavat // | Kontext |
| RRÅ, V.kh., 6, 44.1 |
| sarvaṃ snigdhaghaṭe ruddhvā pācayenmṛduvahninā / | Kontext |
| RRÅ, V.kh., 6, 98.2 |
| ruddhvā taṃ ca dhamet khoṭaṃ gaṃdhakaṃ tena mardayet // | Kontext |
| RRÅ, V.kh., 6, 99.1 |
| ruddhvā gajapuṭe pacyādevaṃ vārāṃścaturdaśa / | Kontext |
| RRÅ, V.kh., 6, 101.1 |
| tato ruddhvā dhamettīvraṃ yāvatkhoṭāvaśeṣitam / | Kontext |
| RRÅ, V.kh., 6, 112.2 |
| arkapatradravaiḥ pūrvaṃ ruddhvā svedyaṃ dinatrayam // | Kontext |
| RRÅ, V.kh., 7, 62.1 |
| ruddhvā dhmāte bhavetkhoṭaṃ madhvamlairmardayeddinam / | Kontext |
| RRÅ, V.kh., 7, 83.2 |
| tadrasaṃ hāṭakaṃ nāgaṃ samaṃ ruddhvā dhamed dṛḍham // | Kontext |
| RRÅ, V.kh., 7, 91.3 |
| kṛṣṇābhrakasya sattvaṃ ca samaṃ ruddhvā dhamed dṛḍham // | Kontext |
| RRÅ, V.kh., 7, 122.1 |
| dinānte vajramūṣāyāṃ ruddhvā dhāmyaṃ prayatnataḥ / | Kontext |
| RRÅ, V.kh., 7, 124.1 |
| hemārkatīkṣṇacūrṇaṃ ca samaṃ ruddhvā dhamed dṛḍham / | Kontext |
| RRÅ, V.kh., 8, 50.2 |
| tattulyaṃ gaṃdhakaṃ ruddhvā dhmāte khoṭaṃ prajāyate // | Kontext |
| RRÅ, V.kh., 8, 53.2 |
| taṃ ruddhvā ca puṭettadvadevaṃ kuryāttrisaptadhā // | Kontext |
| RRÅ, V.kh., 8, 60.2 |
| mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 8, 73.1 |
| liptvā ruddhvā puṭe pacyātsamuddhṛtyātha mardayet / | Kontext |
| RRÅ, V.kh., 8, 73.2 |
| pādāṃśaṃ bhasmasūtaṃ ca dattvā ruddhvā puṭe pacet // | Kontext |
| RRÅ, V.kh., 8, 85.2 |
| ruddhvā tīvrāgninā dhāmyaṃ tāraṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 9, 30.2 |
| dvaṃdvacūrṇaṃ tato ruddhvā vajramūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 9, 31.1 |
| pūrvavad gaṃdhakāmlena mardyaṃ ruddhvā puṭe pacet / | Kontext |
| RRÅ, V.kh., 9, 38.1 |
| cūrṇaṃ ruddhvā dhamed gāḍhaṃ tatkhoṭaṃ mardayetpunaḥ / | Kontext |
| RRÅ, V.kh., 9, 50.1 |
| ruddhvā vanotpalair dadyāt kramād evaṃ puṭatrayam / | Kontext |
| RRÅ, V.kh., 9, 81.2 |
| ruddhvā gajapuṭe pacyāt evaṃ śatapuṭaiḥ pacet // | Kontext |
| RRÅ, V.kh., 9, 83.2 |
| devadālyā dravais tryahaṃ tadvadruddhvā puṭe pacet // | Kontext |
| RRÅ, V.kh., 9, 88.1 |
| ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet / | Kontext |
| RRÅ, V.kh., 9, 89.2 |
| ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet // | Kontext |
| RRÅ, V.kh., 9, 97.0 |
| liptvā ruddhvā dhamed gāḍhaṃ divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 9, 98.2 |
| caturguṇaṃ svarṇapatraṃ ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 9, 99.1 |
| mardayedamlavargeṇa tadvadruddhvā puṭe pacet / | Kontext |
| RRÅ, V.kh., 9, 102.1 |
| vajramūṣāgataṃ ruddhvā dinaikaṃ bhūdhare pacet / | Kontext |
| RRÅ, V.kh., 9, 110.2 |
| yāvanmiśraṃ samuddhṛtya ruddhvā gajapuṭe pacet // | Kontext |
| RRS, 11, 118.3 |
| ruddhvā laghupuṭaiḥ pacyāc caturbhir bhasmatāṃ nayet // | Kontext |
| RRS, 2, 26.2 |
| rundhyātkoṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam // | Kontext |
| RRS, 3, 98.2 |
| koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā // | Kontext |
| RRS, 5, 12.1 |
| karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam / | Kontext |
| RRS, 5, 117.1 |
| piṣṭvā ruddhvā pacellohaṃ taddravaiḥ pācayetpunaḥ / | Kontext |
| RRS, 5, 181.2 |
| jambīrair āranālairvā piṣṭvā ruddhvā puṭe pacet // | Kontext |
| RSK, 1, 15.1 |
| tattulyaṃ gandhakaṃ dattvā ruddhvā taṃ lohasampuṭe / | Kontext |
| ŚdhSaṃh, 2, 11, 69.3 |
| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet // | Kontext |
| ŚdhSaṃh, 2, 12, 42.2 |
| ruddhvā bhāṇḍe paceccullyāṃ yāmayugmaṃ tato nayet // | Kontext |
| ŚdhSaṃh, 2, 12, 216.1 |
| dinaikamārdrakadrāvair mardyaṃ ruddhvā puṭe pacet / | Kontext |