| KaiNigh, 2, 98.1 |
| saindhavaṃ sindhu sindhūtthaṃ nādeyaṃ vimalaṃ varam / | Kontext |
| KaiNigh, 2, 117.1 |
| sindhusauvarcalaviḍasāmudrodbhidaromakaiḥ / | Kontext |
| RArṇ, 11, 27.1 |
| kāsīsatuvarīsindhuṭaṅkaṇakṣārasaṃyutaḥ / | Kontext |
| RArṇ, 11, 56.2 |
| kāñjīsahitakāsīsaṃ sindhunā carate rasaḥ // | Kontext |
| RArṇ, 11, 189.2 |
| athāsurī sindhuviṣaṃ maricaiḥ paripeṣitaiḥ / | Kontext |
| RArṇ, 11, 190.2 |
| śilābhāgadvayaṃ caikaṃ sindhusauvarcalaṃ bhavet // | Kontext |
| RArṇ, 15, 178.1 |
| abhrakasya tu pattreṇa vajrārkakṣīrasindhunā / | Kontext |
| RArṇ, 4, 48.2 |
| lepo varṇapuṭaṃ devi raktamṛtsindhubhūkhagaiḥ // | Kontext |
| RArṇ, 8, 31.2 |
| gandhakena tu śulvābhraṃ tīkṣṇābhraṃ sindhuhiṅgulāt / | Kontext |
| RCint, 3, 102.1 |
| śilayā nihato nāgastāpyaṃ vā sindhunā hatam / | Kontext |
| RCint, 3, 222.1 |
| sindhukarkoṭigomūtraṃ kāravellīrasaplutam / | Kontext |
| RCūM, 10, 118.1 |
| haridrātriphalārālasindhudhūmaiḥ saṭaṅkaṇaiḥ / | Kontext |
| RCūM, 14, 46.2 |
| tāmranirdalapatrāṇi viliptāni tu sindhunā // | Kontext |
| RCūM, 14, 126.1 |
| punarbhūsindhvapāmārgavajriṇītintiḍītvacām / | Kontext |
| RCūM, 14, 135.1 |
| amlatakraviniṣpiṣṭavarṣābhūviṣasindhubhiḥ / | Kontext |
| RMañj, 6, 113.2 |
| dadyādvātādirogeṣu sindhuguggulavahṇibhiḥ // | Kontext |
| RPSudh, 4, 80.2 |
| punarnavāsindhucūrṇaviṣayuktaṃ praḍhālitam / | Kontext |
| RRÅ, V.kh., 12, 47.2 |
| kāsīsaṃ tuvarī sindhuṣṭaṃkaṇaṃ ca samaṃ samam // | Kontext |
| RRÅ, V.kh., 7, 81.2 |
| ārdrakaṃ tuvarī sindhukaṅguṇītailakaṃ madhu // | Kontext |
| RRS, 11, 51.1 |
| trikṣārasindhukhagabhūśikhiśigrurājītīkṣṇāmlavetasamukhair lavaṇoṣaṇāmlaiḥ / | Kontext |
| RRS, 2, 150.1 |
| haridrātriphalārālāsindhudhūmaiḥ saṭaṅkaṇaiḥ / | Kontext |
| RRS, 5, 50.1 |
| tāmranirmalapatrāṇi liptvā nimbvambusindhunā / | Kontext |