| ÅK, 1, 26, 84.2 | 
	| sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham // | Kontext | 
	| BhPr, 2, 3, 26.1 | 
	| puṭanadravyasaṃyuktāṃ koṣṭhikāṃ mudritāṃ mukhe / | Kontext | 
	| BhPr, 2, 3, 37.1 | 
	| sāmbusthālīmukhe baddhe vastre svedyaṃ nidhāya ca / | Kontext | 
	| BhPr, 2, 3, 38.1 | 
	| adhaḥ sthālyāṃ rasaṃ kṣiptvā nidadhyāttanmukhopari / | Kontext | 
	| BhPr, 2, 3, 42.0 | 
	| yantraṃ ḍamarusaṃjñaṃ syāttatsthālyā mudrite mukhe // | Kontext | 
	| BhPr, 2, 3, 63.2 | 
	| dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet // | Kontext | 
	| BhPr, 2, 3, 185.1 | 
	| tasyāḥ sthālyā mukhe sthālīmaparāṃ dhārayetsamām / | Kontext | 
	| BhPr, 2, 3, 185.2 | 
	| savastrakuṭṭitamṛdā mudrayedanayormukham // | Kontext | 
	| BhPr, 2, 3, 224.1 | 
	| kaṇṭhaṃ piṭharaṃ tasya pidhānaṃ dhārayenmukhe / | Kontext | 
	| RAdhy, 1, 66.2 | 
	| sthālīṃ cādhomukhīṃ tv anyāṃ limped vastramṛdā mukhe // | Kontext | 
	| RAdhy, 1, 109.2 | 
	| pratyahaṃ mātuliṅgaiś ca navyair mukham // | Kontext | 
	| RAdhy, 1, 117.2 | 
	| palaṃ dhānyābhrakaṃ kṣiptvā limped vastramṛdā mukham // | Kontext | 
	| RAdhy, 1, 118.1 | 
	| mukhe koḍīyakaṃ dadyāt kuṇḍīkā vālukābhṛtā / | Kontext | 
	| RAdhy, 1, 158.1 | 
	| mukhe koḍīyakaṃ dadyādadhovakraṃ pidhānake / | Kontext | 
	| RAdhy, 1, 164.1 | 
	| mukhe koḍīyakaṃ dadyād adhovaktre pidhānakam / | Kontext | 
	| RAdhy, 1, 340.2 | 
	| gandhatailasya gadyāṇaṃ dadyātkoḍīyakaṃ mukhe // | Kontext | 
	| RAdhy, 1, 342.2 | 
	| mukhe koḍīyakaṃ dadyānnavāṃ vastramṛdaṃ muhuḥ // | Kontext | 
	| RAdhy, 1, 385.2 | 
	| tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikām // | Kontext | 
	| RArṇ, 11, 100.2 | 
	| vajramūṣāmukhe caiva tanmadhye sthāpayedrasam // | Kontext | 
	| RArṇ, 15, 168.1 | 
	| mukhaṃ tasyā dṛḍhaṃ baddhvā loṇamṛttikayā punaḥ / | Kontext | 
	| RArṇ, 16, 104.1 | 
	| baddhvā mūṣāmukhaṃ devi saṃdhilepaṃ tu kārayet / | Kontext | 
	| RArṇ, 16, 105.1 | 
	| mukhaṃ tasyāśca mūṣāyā baddhvā loṇamṛdā tataḥ / | Kontext | 
	| RArṇ, 4, 7.2 | 
	| mukhe tiryakkṛte bhāṇḍe rasaṃ sūtreṇa lambitam / | Kontext | 
	| RArṇ, 4, 17.1 | 
	| tryaṅgulāṃ madhyavistāre vartulaṃ kārayenmukham / | Kontext | 
	| RArṇ, 4, 58.1 | 
	| pravitatamukhabhāgaṃ saṃvṛtāntaḥpradeśaṃ sthalaracitacirāntarjālakaṃ koṣṭhakaṃ syāt / | Kontext | 
	| RCint, 3, 27.3 | 
	| tiryaṅmukhaṃ dvayoḥ kṛtvā tanmukhaṃ rodhayet sudhīḥ // | Kontext | 
	| RCint, 3, 27.3 | 
	| tiryaṅmukhaṃ dvayoḥ kṛtvā tanmukhaṃ rodhayet sudhīḥ // | Kontext | 
	| RCint, 8, 130.1 | 
	| talanihitordhvamukhāṅkuśalagnaṃ triphalājale vinikṣipya / | Kontext | 
	| RCūM, 10, 119.2 | 
	| mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ // | Kontext | 
	| RCūM, 10, 123.1 | 
	| sacchidraṃ tanmukhe mallaṃ tanmukhe'dhomukhīṃ kṣipet / | Kontext | 
	| RCūM, 10, 123.1 | 
	| sacchidraṃ tanmukhe mallaṃ tanmukhe'dhomukhīṃ kṣipet / | Kontext | 
	| RCūM, 11, 12.2 | 
	| sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca // | Kontext | 
	| RCūM, 16, 21.1 | 
	| tanmukhe bhūrjamādhāya veṣṭayedekasūtrataḥ / | Kontext | 
	| RCūM, 5, 86.1 | 
	| sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Kontext | 
	| RCūM, 5, 88.1 | 
	| yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari / | Kontext | 
	| RCūM, 5, 98.1 | 
	| mūṣāmukhaviniṣkrāntā varamekāpi kākiṇī / | Kontext | 
	| RHT, 2, 10.1 | 
	| antaḥpraviṣṭatalabhāṇḍavadanaṃ jalamagnanijamukhaprāntā / | Kontext | 
	| RHT, 5, 9.1 | 
	| vihitārdhāṃgulanimnā sphuṭavikaṭakaṭorikā mukhādhārā / | Kontext | 
	| RKDh, 1, 1, 22.2 | 
	| mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam // | Kontext | 
	| RKDh, 1, 1, 48.2 | 
	| adhomukhaṃ ghaṭaṃ tv anyaṃ mukhe tasya nidhāpayet // | Kontext | 
	| RKDh, 1, 1, 49.1 | 
	| ubhayor mukhamālipya mṛdā saṃśoṣayettataḥ / | Kontext | 
	| RKDh, 1, 1, 51.1 | 
	| kācakūpīmukhe samyag vahniṃ prajvālayettataḥ / | Kontext | 
	| RKDh, 1, 1, 55.1 | 
	| adhobhāṇḍe mukhaṃ tasya bhāṇḍasyoparivartinaḥ / | Kontext | 
	| RKDh, 1, 1, 100.1 | 
	| liptvā tatra mukhaṃ ruddhvā garbhayantramidaṃ bhavet / | Kontext | 
	| RKDh, 1, 1, 109.1 | 
	| ṣoḍaśāṃgulavistārāṃ catuḥkīlayutāṃ mukhe / | Kontext | 
	| RKDh, 1, 1, 110.1 | 
	| upariṣṭāccharāvaṃ tu mukhaṃ kīleṣu nikṣipet / | Kontext | 
	| RKDh, 1, 1, 126.1 | 
	| sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Kontext | 
	| RKDh, 1, 1, 126.2 | 
	| tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca // | Kontext | 
	| RKDh, 1, 1, 128.1 | 
	| yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari / | Kontext | 
	| RKDh, 1, 1, 129.1 | 
	| sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Kontext | 
	| RMañj, 2, 24.1 | 
	| mukhe pāṣāṇavaṭikāṃ dattvā mudrāṃ pralepayet / | Kontext | 
	| RMañj, 2, 31.1 | 
	| saṃveṣṭya mṛtkarpaṭakaiḥ svayaṃ tāṃ mukhe sucūrṇāṃ khaṭikāṃ ca kṛtvā / | Kontext | 
	| RMañj, 3, 8.1 | 
	| sājyabhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet / | Kontext | 
	| RMañj, 6, 38.1 | 
	| piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe ca nirodhayet / | Kontext | 
	| RMañj, 6, 186.2 | 
	| mukhaṃ saṃrudhya saṃśoṣya sthāpayetsikatāhvaye // | Kontext | 
	| RPSudh, 1, 49.1 | 
	| mukhe saptāṅgulāyāmā paritastridaśāṃgulā / | Kontext | 
	| RPSudh, 1, 56.2 | 
	| tiryagghaṭe rasaṃ kṣiptvā tanmukhe hyaparo ghaṭaḥ // | Kontext | 
	| RPSudh, 1, 109.1 | 
	| bhūrjapatrairmukhaṃ ruddhvā sūtreṇaiva tu veṣṭayet / | Kontext | 
	| RPSudh, 1, 121.2 | 
	| mukhe suvistṛtā kāryā caturaṃgulasaṃmitā // | Kontext | 
	| RPSudh, 10, 23.1 | 
	| gostanākāramūṣā yā mukhopari vimudritā / | Kontext | 
	| RPSudh, 10, 26.1 | 
	| atisthūlātidīrghā ca mukhe kiṃcicca vistṛtā / | Kontext | 
	| RPSudh, 2, 61.2 | 
	| pidhānaṃ tādṛśaṃ kuryānmukhaṃ tenātha rundhayet // | Kontext | 
	| RPSudh, 2, 86.2 | 
	| pidhānena mukhaṃ ruddhvā lohapātrasya yatnataḥ // | Kontext | 
	| RPSudh, 4, 52.1 | 
	| sthālīmukhe cūrṇaghaṭīṃ niveśya lepaṃ tathā saindhavamṛtsnayāpi / | Kontext | 
	| RPSudh, 6, 35.1 | 
	| ghaṭīmadhye payaḥ kṣiptvā mukhe vastraṃ prabandhayet / | Kontext | 
	| RPSudh, 6, 35.2 | 
	| vastropari baleścūrṇaṃ mukhaṃ ruddhvā śarāvataḥ // | Kontext | 
	| RRÅ, R.kh., 5, 5.1 | 
	| sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet / | Kontext | 
	| RRÅ, V.kh., 12, 4.1 | 
	| kṣiptvā tatra mukhaṃ ruddhvā mṛdā kūpīṃ ca lepayet / | Kontext | 
	| RRÅ, V.kh., 12, 4.2 | 
	| dīpāgninā dinaṃ pacyānmukhamudghāṭayetpunaḥ // | Kontext | 
	| RRÅ, V.kh., 13, 39.2 | 
	| śuṣke drave nirudhyātha samyak mṛllavaṇairmukham // | Kontext | 
	| RRÅ, V.kh., 13, 60.0 | 
	| śuṣkā cārdhamukhāṅgārairdhmāte sattvaṃ samāharet // | Kontext | 
	| RRÅ, V.kh., 14, 29.1 | 
	| mukhanālānvitā ūrdhvavaktrā syād dvādaśāṅgulā / | Kontext | 
	| RRÅ, V.kh., 14, 30.2 | 
	| ekasyā mukhamadhye tu hyaparasyā mukhaṃ kṣipet // | Kontext | 
	| RRÅ, V.kh., 14, 30.2 | 
	| ekasyā mukhamadhye tu hyaparasyā mukhaṃ kṣipet // | Kontext | 
	| RRÅ, V.kh., 14, 37.1 | 
	| mukhaṃ ca baṃdhanaṃ kṛtvā vedhāyāntaṃ pradāpayet / | Kontext | 
	| RRÅ, V.kh., 15, 81.1 | 
	| mukhaṃ svacchena vastreṇa chādayettasya pṛṣṭhataḥ / | Kontext | 
	| RRÅ, V.kh., 17, 27.1 | 
	| narakeśairmukhaṃ ruddhvā kūpikāṃ lepayenmṛdā / | Kontext | 
	| RRÅ, V.kh., 20, 83.2 | 
	| mukhaṃ ruddhvā kṣipedbhūmau pṛṣṭhe tuṣapuṭaṃ sadā // | Kontext | 
	| RRÅ, V.kh., 3, 70.1 | 
	| kṣiptvā tasya mukhaṃ ruddhvā svacchavastreṇa buddhimān / | Kontext | 
	| RRÅ, V.kh., 6, 39.1 | 
	| kācakūpyā mukhaṃ dīpataptaṃ svāṅgana veṣṭayet / | Kontext | 
	| RRÅ, V.kh., 8, 21.1 | 
	| mukhaṃ baddhvā puṭe pacyātsvāṅgaśītaṃ samuddharet / | Kontext | 
	| RRÅ, V.kh., 8, 82.1 | 
	| śuṣke drāve mukhaṃ ruddhvā śanairyāmāṣṭakaṃ pacet / | Kontext | 
	| RRÅ, V.kh., 8, 116.1 | 
	| śuṣke drave mukhaṃ ruddhvā loṇamṛttikayā dṛḍham / | Kontext | 
	| RRS, 10, 4.1 | 
	| mūṣāmukhaviniṣkrāntā varamekāpi kākiṇī / | Kontext | 
	| RRS, 2, 151.2 | 
	| mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ // | Kontext | 
	| RRS, 2, 157.2 | 
	| sacchidraṃ tanmukhe mallaṃ tanmukhe 'dhomukhīṃ kṣipet // | Kontext | 
	| RRS, 2, 157.2 | 
	| sacchidraṃ tanmukhe mallaṃ tanmukhe 'dhomukhīṃ kṣipet // | Kontext | 
	| RRS, 3, 25.1 | 
	| sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca / | Kontext | 
	| RRS, 5, 59.2 | 
	| mukhe śarāvakaṃ dattvā vahniṃ yāmacatuṣṭayam // | Kontext | 
	| RRS, 9, 3.2 | 
	| mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ // | Kontext | 
	| RRS, 9, 5.1 | 
	| sāmbusthālīmukhe baddhavastre pākyaṃ niveśayet / | Kontext | 
	| RRS, 9, 7.1 | 
	| adhobhāṇḍe mukhaṃ tasya bhāṇḍasyopari vartinaḥ / | Kontext | 
	| RRS, 9, 28.1 | 
	| mṛnmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham / | Kontext | 
	| RRS, 9, 38.1 | 
	| antaḥkṛtarasālepatāmrapātramukhasya ca / | Kontext | 
	| RRS, 9, 74.1 | 
	| sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Kontext | 
	| RRS, 9, 74.2 | 
	| tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca // | Kontext | 
	| RRS, 9, 76.1 | 
	| yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ kṣiptvā mukhopari / | Kontext | 
	| ŚdhSaṃh, 2, 11, 32.2 | 
	| dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 46.2 | 
	| aṅgulyardhapramāṇena tato ruddhvā ca tanmukham // | Kontext | 
	| ŚdhSaṃh, 2, 12, 47.0 | 
	| pacettaṃ vālukāyantre kṣiptvā dhānyāni tanmukhe // | Kontext | 
	| ŚdhSaṃh, 2, 12, 124.2 | 
	| yāvatsūcyā mukhe lagnaṃ kupyā niryāti bheṣajam // | Kontext |