| ÅK, 1, 25, 79.2 | 
	| drāvyadravyanibhā jvālā dṛśyate dhamane yadā // | Kontext | 
	| RArṇ, 12, 205.1 | 
	| kurute garjitaṃ nādaṃ dhūmaṃ jvālāṃ vimuñcati / | Kontext | 
	| RArṇ, 12, 206.2 | 
	| sā jvālākartarī caiva śaktirghorasya kartarī // | Kontext | 
	| RArṇ, 4, 50.1 | 
	| vaṅge jvālā kapotābhā nāge malinadhūmakā / | Kontext | 
	| RArṇ, 4, 51.2 | 
	| vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā // | Kontext | 
	| RCint, 6, 45.1 | 
	| ārkaṃ bhasma sthālikāyāṃ nidhāya jvālāṃ dattvā nāśayettatra gandham / | Kontext | 
	| RCint, 8, 64.1 | 
	| jvālā ca tasya roddhavyā triphalāyā rasena ca / | Kontext | 
	| RCint, 8, 127.1 | 
	| vahṇerbāhyajvālā boddhavyā jātu naiva kuñcikayā / | Kontext | 
	| RCūM, 10, 120.1 | 
	| kharpare'pahṛte jvālā bhavennīlā sitā yadi / | Kontext | 
	| RCūM, 11, 6.2 | 
	| vāsukiṃ karṣatastasya tanmukhajvālayā drutā // | Kontext | 
	| RCūM, 4, 80.1 | 
	| drāvyadravyanibhā jvālā dṛśyate dhamane yadā / | Kontext | 
	| RCūM, 5, 41.2 | 
	| pādāṅguṣṭhamitajvālaṃ jvālayedanalaṃ tataḥ // | Kontext | 
	| RPSudh, 5, 127.1 | 
	| pradhmāte kharpare jvālā sitā nīlā bhavedyadā / | Kontext | 
	| RRÅ, V.kh., 19, 123.1 | 
	| tadagrajvalitaṃ kuryājjvālāṃ nivārya tatkṣaṇāt / | Kontext | 
	| RRS, 2, 152.1 | 
	| kharpare prahṛte jvālā bhavennīlā sitā yadi / | Kontext | 
	| RRS, 3, 19.1 | 
	| vāsukiṃ karṣatastasya tanmukhajvālayā drutā / | Kontext | 
	| RRS, 8, 59.1 | 
	| drāvyadravyanibhā jvālā dṛśyate dhamane yadā / | Kontext |