| ÅK, 1, 25, 110.2 |
| mukhasthite rase nālyā lohasya dhamanātkhalu // | Kontext |
| ÅK, 1, 26, 90.2 |
| lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūritam // | Kontext |
| ÅK, 1, 26, 169.1 |
| vṛntākākāramūṣāyāṃ nālaṃ dvādaśakāṅgulam / | Kontext |
| RAdhy, 1, 246.1 |
| aparasyāṃ punarnālaṃ caturdaśāṅgulam / | Kontext |
| RAdhy, 1, 352.1 |
| nālaṃ ca gostanākāraṃ madhye vartulakairdhṛtam / | Kontext |
| RAdhy, 1, 379.2 |
| luṇayuktyā tu nālena dvivelaṃ svedayettataḥ // | Kontext |
| RCūM, 10, 121.1 |
| śanairāsphālayed bhūmau yathā nālaṃ na bhajyate / | Kontext |
| RCūM, 5, 24.1 |
| kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute / | Kontext |
| RCūM, 5, 24.2 |
| tannālaṃ nikṣipedanyat ghaṭakukṣyantare khalu // | Kontext |
| RCūM, 5, 89.2 |
| bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet // | Kontext |
| RCūM, 5, 90.2 |
| nālāsyaṃ tatra saṃyojya dṛḍhaṃ taccāpi kārayet // | Kontext |
| RCūM, 5, 91.2 |
| agninā tāpito nālāt toye tasmin patatyadhaḥ // | Kontext |
| RCūM, 5, 94.1 |
| lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite / | Kontext |
| RCūM, 5, 118.1 |
| vṛntākāramūṣāyāṃ nālaṃ dattvā daśāṅgulam / | Kontext |
| RCūM, 5, 135.2 |
| gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam // | Kontext |
| RCūM, 5, 141.2 |
| adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ tathā // | Kontext |
| RKDh, 1, 1, 63.3 |
| tathaiva pārśvanālī tu dīrghā pātrāntaraṃ gatā / | Kontext |
| RPSudh, 10, 21.1 |
| vṛntākākāramūṣāyāṃ nālaṃ kṛtvā daśāṃgulam / | Kontext |
| RPSudh, 5, 128.1 |
| bhūmyām āḍhālayet sattvaṃ yathā nālaṃ na bhajyate / | Kontext |
| RRÅ, V.kh., 12, 31.1 |
| vaṃśanālāndhitaṃ sūtaṃ bhāṇḍe gomūtrapūrite / | Kontext |
| RRÅ, V.kh., 14, 29.1 |
| mukhanālānvitā ūrdhvavaktrā syād dvādaśāṅgulā / | Kontext |
| RRÅ, V.kh., 19, 39.1 |
| pūrayecca tṛṇotthe vā nāle vaṃśādisaṃbhave / | Kontext |
| RRÅ, V.kh., 19, 93.2 |
| śuṣkasya vaṃśanālasya sthūlasya tena codaram // | Kontext |
| RRÅ, V.kh., 19, 95.1 |
| vaṃśanālaṃ punarvastrakhaṇḍe ruddhvā ca tanmukham / | Kontext |
| RRÅ, V.kh., 19, 110.1 |
| taccūrṇamikṣudaṇḍasya kṛtanālasya codare / | Kontext |
| RRS, 10, 23.1 |
| vṛntākākāramūṣāyāṃ nālaṃ dvādaśakāṅgulam / | Kontext |
| RRS, 10, 40.2 |
| gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam // | Kontext |
| RRS, 10, 45.2 |
| adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu / | Kontext |
| RRS, 2, 153.1 |
| śanairāsphālayedbhūmau yathā nālaṃ na bhajyate / | Kontext |
| RRS, 9, 14.1 |
| bhāṇḍakaṇṭhādadhaś chidre veṇunālaṃ vinikṣipet / | Kontext |
| RRS, 9, 16.1 |
| agninā tāpito nālāttoye tasminpatatyadhaḥ / | Kontext |
| RRS, 9, 40.1 |
| lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite / | Kontext |
| RRS, 9, 47.1 |
| kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute / | Kontext |
| RRS, 9, 47.2 |
| tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu // | Kontext |