| RAdhy, 1, 252.1 |
| bhaṅktvā pakvaghaṭaṃ kaṇṭhe muktvā mṛlliptakumpakam / | Kontext |
| RAdhy, 1, 253.2 |
| kumpaṃ bhaṅktvā śilāsattvaṃ grāhyaṃ yatnena dhīmatā // | Kontext |
| RAdhy, 1, 295.1 |
| agninā dahyate naiva bhajyate na hato ghanaiḥ / | Kontext |
| RAdhy, 1, 303.1 |
| hastābhyāṃ marditāḥ ṣaṣṭhe bhajyante saptame punaḥ / | Kontext |
| RAdhy, 1, 389.2 |
| tatastaṃ kuṃpakaṃ bhaṅktvā kaṃṭhād grāhyaṃ samagrakam // | Kontext |
| RAdhy, 1, 435.2 |
| gururjāto'tha bhagnaśca bhajyate sa hi khoṭakaḥ // | Kontext |
| RArṇ, 12, 167.0 |
| bhagnam etacchravet kṣīraṃ raktavarṇaṃ suśobhanam // | Kontext |
| RCūM, 10, 121.1 |
| śanairāsphālayed bhūmau yathā nālaṃ na bhajyate / | Kontext |
| RCūM, 14, 78.3 |
| yanmuṇḍaṃ bhajyate bhaṅge kṛṣṇaṃ syāttatkaḍārakam // | Kontext |
| RPSudh, 5, 128.1 |
| bhūmyām āḍhālayet sattvaṃ yathā nālaṃ na bhajyate / | Kontext |
| RRS, 2, 153.1 |
| śanairāsphālayedbhūmau yathā nālaṃ na bhajyate / | Kontext |
| RRS, 5, 71.0 |
| yaddhataṃ bhajyate bhaṃge kṛṣṇaṃ syāttatkaḍārakam // | Kontext |