| ÅK, 1, 25, 114.1 |
| sadāgniyutacullyantaḥkṣepaḥ saṃnyāsa ucyate / | Kontext |
| RājNigh, 13, 148.1 |
| snigdhaṃ gurugātrayutaṃ dīptaṃ svacchaṃ suraṅgaṃ ca / | Kontext |
| RājNigh, 13, 166.2 |
| trāsayutaṃ vikṛtāṅgaṃ marakatamamaro'pi nopabhuñjīta // | Kontext |
| RājNigh, 13, 189.1 |
| araṅgaṃ śvetakṛṣṇāṅgaṃ rekhātrāsayutaṃ laghu / | Kontext |
| RCūM, 14, 6.1 |
| etat svarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam / | Kontext |
| RCūM, 16, 34.1 |
| garbhadrutiyute sūte tṛṇaṃ kṣiptaṃ pratiṣṭhate / | Kontext |
| RCūM, 4, 114.2 |
| sadāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate // | Kontext |
| RPSudh, 7, 45.1 |
| gomedakaṃ ratnavaraṃ praśastaṃ gomedavad rāgayutaṃ pracakṣate / | Kontext |
| RRÅ, R.kh., 5, 10.1 |
| vyāghrīkandayutaṃ vajraṃ dolāyantreṇa pācitam / | Kontext |
| RRÅ, V.kh., 1, 12.1 |
| śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk / | Kontext |
| RRS, 11, 81.1 |
| samābhrajīrṇaḥ śivajastu bālaḥ saṃsevito yogayuto javena / | Kontext |
| RRS, 2, 157.1 |
| yadvā jalayutāṃ sthālīṃ nikhanetkoṣṭhikodare / | Kontext |
| RRS, 3, 35.2 |
| śuddhagandhakasevāyāṃ tyajedyogayutena hi // | Kontext |
| RRS, 5, 7.1 |
| etatsvarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam / | Kontext |
| RRS, 8, 98.2 |
| mandāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate // | Kontext |
| ŚdhSaṃh, 2, 12, 26.1 |
| mahatkuṇḍapidhānābhaṃ madhye mekhalayā yutam / | Kontext |