| BhPr, 2, 3, 141.1 |
| śilājatu śreṣṭhamavāpya pātre prakṣipya tasmāddviguṇaṃ ca toyam / | Kontext |
| BhPr, 2, 3, 155.2 |
| paṭṭāvṛteṣu caiteṣu sūtaṃ prakṣipya kāñjike // | Kontext |
| RAdhy, 1, 33.1 |
| khalve prakṣipya saṃmelya mardayed yāmamātrataḥ / | Kontext |
| RAdhy, 1, 51.1 |
| palāni tāmracūrṇasya khalve prakṣipya ṣoḍaśa / | Kontext |
| RAdhy, 1, 75.1 |
| naṣṭaṃ naṣṭaṃ cāranālaṃ prakṣipen nūtanaṃ muhuḥ / | Kontext |
| RAdhy, 1, 84.2 |
| rasaṃ prakṣipya dātavyastādṛk saindhavakhoṭakaḥ // | Kontext |
| RAdhy, 1, 88.2 |
| pūṣā dattvā ca pratyekaṃ prakṣipen naimbukaṃ rasam // | Kontext |
| RAdhy, 1, 163.1 |
| prakṣipya bhūdhare yantre pāradaṃ jīrṇagandhakam / | Kontext |
| RAdhy, 1, 233.2 |
| triṃśatpalāni mūṣāyāḥ prakṣipyāvartayet sudhīḥ // | Kontext |
| RAdhy, 1, 257.2 |
| kharale prakṣipya tatsarvaṃ peṣṭavyaṃ cātisūkṣmakam // | Kontext |
| RAdhy, 1, 303.2 |
| bhasmībhūtāstatasteṣāṃ prakṣepyaṃ bhasma kumpake // | Kontext |
| RAdhy, 1, 308.2 |
| cūrṇaṃ vidhāya teṣāṃ ca prakṣipetkumpake sudhīḥ // | Kontext |
| RAdhy, 1, 320.1 |
| tasmiṃsteṣāṃ kṛte cūrṇaṃ prakṣipetkumpake sudhīḥ / | Kontext |
| RAdhy, 1, 332.1 |
| svāṅgaśītīkṛtaṃ cūrṇaṃ prakṣipetkumpake sudhīḥ / | Kontext |
| RAdhy, 1, 353.2 |
| yena jīrṇaśca tatsarvaṃ mūṣāyāṃ prakṣipedrasam // | Kontext |
| RAdhy, 1, 407.1 |
| prakṣipyolūkhale kuṭṭayan yāmadhānyābhrakaṃ bhavet / | Kontext |
| RAdhy, 1, 434.1 |
| śuddharūpyasya gadyāṇānmadhye prakṣipya viṃśatim / | Kontext |
| RAdhy, 1, 467.1 |
| khalve prakṣipya sarvāstānmardayeddinasaptakam / | Kontext |
| RCūM, 11, 18.2 |
| tāṃ drutiṃ prakṣipetpatre nāgavallyāstribindukām // | Kontext |
| RCūM, 5, 26.1 |
| itarasmin ghaṭe toyaṃ prakṣipet svādu śītalam / | Kontext |
| RHT, 16, 12.1 |
| tasminprakṣipya rasaṃ sāraṇatailānvitaṃ tapte / | Kontext |
| RHT, 16, 18.1 |
| niruddhatāṃ ca kṛtvā sūtaṃ prakṣipya tailasaṃyuktam / | Kontext |
| RHT, 3, 18.2 |
| prakṣipya lohapātre svedāntaścarati kṛṣṇābhram // | Kontext |
| RKDh, 1, 1, 36.1 |
| kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam / | Kontext |
| RMañj, 2, 3.1 |
| prakṣipya toyaṃ mṛtkuṇḍe tasyopari śarāvakam / | Kontext |
| RRS, 2, 159.1 |
| tatsattvaṃ tālakopetaṃ prakṣipya khalu kharpare / | Kontext |
| RRS, 3, 31.1 |
| tāṃ drutiṃ prakṣipet pattre nāgavallyās tribindukām / | Kontext |