| RArṇ, 12, 194.1 |
| pūrṇamāsyāṃ ca rātrau ca gatvā tasya samīpataḥ / | Kontext |
| RCint, 8, 258.1 |
| rātrau pibed gavāṃ kṣīraṃ kṛṣṇānāṃ ca viśeṣataḥ / | Kontext |
| RCūM, 10, 126.2 |
| kāntapātrasthitaṃ rātrau tilajaprativāpakam // | Kontext |
| RCūM, 11, 28.2 |
| bhajedrātrau tathā vahniṃ samutthāya tataḥ prage // | Kontext |
| RCūM, 14, 129.1 |
| rātrau kāntaśarāvake sthitavarāmitrājalaiḥ svādubhiḥ prātarmuṣṭimitaṃ khalu pratidinaṃ ṣaṇmāsam āsevitam / | Kontext |
| RPSudh, 2, 66.2 |
| pratyahaṃ kṣālayedrātrau rasenoktena vai divā // | Kontext |
| RPSudh, 5, 132.1 |
| lohapātrasthitaṃ rātrau tilajaprativāpakam / | Kontext |
| RPSudh, 6, 46.1 |
| vahninā svedayedrātrau prātarutthāya mardayet / | Kontext |
| RRÅ, R.kh., 9, 28.2 |
| divā mardyaṃ puṭaṃ rātrāvekaviṃśatidināni vai // | Kontext |
| RRÅ, V.kh., 4, 59.1 |
| pacedrātrau caturyāmaṃ cullyāṃ caṇḍāgninā punaḥ / | Kontext |
| RRÅ, V.kh., 4, 60.1 |
| rātrau pācyaṃ divā mardyaṃ yāvat ṣaṇmāsameva ca / | Kontext |
| RRS, 2, 161.1 |
| kāntapātrasthitaṃ rātrau tilajaprativāpakam / | Kontext |
| RRS, 3, 40.1 |
| bhajedrātrau tathā vahniṃ samutthāya tathā prage / | Kontext |
| RRS, 5, 128.2 |
| divā mardyaṃ puṭedrātrāvekaviṃśaddināvadhi / | Kontext |
| ŚdhSaṃh, 2, 12, 273.2 |
| khādecchāṇamitaṃ rātrau sitā dhātrī vidārikā // | Kontext |