| RCūM, 11, 22.2 | 
	| hanti kṣayamukhānrogānkuṣṭharogaṃ viśeṣataḥ // | Kontext | 
	| RHT, 12, 12.1 | 
	| kāntamukhaṃ sarveṣāṃ sattvānāṃ melakaṃ prathamam / | Kontext | 
	| RRĂ…, V.kh., 19, 1.1 | 
	| saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai / | Kontext | 
	| RRS, 11, 51.1 | 
	| trikṣārasindhukhagabhūśikhiśigrurājītīkṣṇāmlavetasamukhair lavaṇoṣaṇāmlaiḥ / | Kontext | 
	| RRS, 11, 87.1 | 
	| śilātoyamukhaistoyair baddho 'sau jalabandhavān / | Kontext | 
	| RRS, 2, 70.2 | 
	| yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt // | Kontext | 
	| RRS, 3, 34.3 | 
	| hanti kṣayamukhān rogān kuṣṭharogaṃ viśeṣataḥ // | Kontext |