| RAdhy, 1, 6.1 | 
	|   tato'tra vyaktam ukte'pi granthārthe mukhyaniścayāt / | Kontext | 
	| RArṇ, 12, 365.1 | 
	|   girijatusamamabhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitasubhāvyaṃ taṇḍulairdivyamukhyaiḥ / | Kontext | 
	| RArṇ, 5, 34.2 | 
	|   pañcaivopaviṣā mukhyāḥ tailāni hy uttamāni vai / | Kontext | 
	| RArṇ, 8, 49.2 | 
	|   gairikeṇa ca mukhyena rasakena ca rañjayet // | Kontext | 
	| RArṇ, 8, 58.2 | 
	|   vaikrāntakaṃ kāntamukhyaṃ sasyakaṃ vimalāñjanam / | Kontext | 
	| RMañj, 2, 7.2 | 
	|   piṣṭastataḥ svinnatanu suvarṇamukhyānayaṃ khādati sarvadhātūn // | Kontext | 
	| RRS, 3, 4.1 | 
	|   vidyādharādimukhyābhiraṅganābhiśca yoginām / | Kontext | 
	| ŚdhSaṃh, 2, 11, 94.1 | 
	|   mukhyāṃ śilājatuśilāṃ sūkṣmakhaṇḍaprakalpitām / | Kontext | 
	| ŚdhSaṃh, 2, 12, 9.1 | 
	|   tato rājī rasonaśca mukhyaśca navasādaraḥ / | Kontext |