| RArṇ, 7, 58.1 |
| vidyādharībhirmukhyābhiraṅganābhiśca yoṣite / | Kontext |
| RArṇ, 7, 58.2 |
| siddhāṅganābhistviṣṭābhistathaivāpsarasāṃ gaṇaiḥ // | Kontext |
| RArṇ, 7, 59.1 |
| devāṅganābhiranyābhiḥ krīḍitābhiḥ purā priye / | Kontext |
| RArṇ, 7, 62.1 |
| vṛtā devāṅganābhistvaṃ suraiścāpi puraṃ gatā / | Kontext |
| RCint, 8, 238.2 |
| vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ // | Kontext |
| RCint, 8, 240.2 |
| vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām // | Kontext |
| RCūM, 14, 91.2 |
| kṣipraṃ samāharatyeva yūnāṃ cittamivāṅganā // | Kontext |
| RCūM, 16, 49.3 |
| sevanādramate cāsāvaṅganānāṃ śataṃ tathā // | Kontext |
| RMañj, 6, 312.2 |
| rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam // | Kontext |
| RMañj, 6, 314.2 |
| vṛddhānāṃ madanodayodayakaraḥ prauḍhāṅganāsaṅgame siṃho'yaṃ samadṛṣṭiḥ pratyayakaro bhūpaiḥ sadā sevyatām // | Kontext |
| RRĂ…, V.kh., 1, 47.2 |
| tadabhāve surūpā tu yā kācit taruṇāṅganā // | Kontext |
| RRS, 3, 4.1 |
| vidyādharādimukhyābhiraṅganābhiśca yoginām / | Kontext |
| RRS, 3, 4.2 |
| siddhāṅganābhiḥ śreṣṭhābhistathaivāpsarasāṃ gaṇaiḥ // | Kontext |
| RRS, 3, 5.1 |
| devāṅganābhī ramyābhiḥ krīḍitābhirmanoharaiḥ / | Kontext |
| RRS, 3, 8.1 |
| vṛtā devāṅganābhistvaṃ kailāsaṃ punarāgatā / | Kontext |